Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.74

sañjaya uvāca
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ |
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||74||

The Subodhinī commentary by Śrīdhara

tadevaṃ dhṛtarāṣṭraṃ prati śrīkṛṣṇārjunasaṃvādaṃ kathayitvā prastutāṃ kathāmanusandadhānaḥ sañjaya uvāca itīti | lomaharṣaṇaṃ lomāñcakaraṃ saṃvādamaśrauṣaṃ śrutavānaham | spaṣṭamanyat ||74||

The Sārārthavarṣiṇī commentary by Viśvanātha

ataḥ paraṃ pañcaślokavyākhyā sarvagītārthatātparyaniṣkarṣe'ntimaślokā yatra vartante tāṃ patradvayīṃ vināyakaḥ svavāhanenādhunā hṛtavānityataḥ punarnālikham | tāṃ tanmātravādām | sa prasīdatu tasmai namaḥ | iti śrīmadbhagavadgītāṭīkā sārārthadarśinī samāptībhūtā satāṃ prītaye'stāditi

sārārthavarṣiṇī viśvajanīnā bhaktacātakān |
mādhurī dhinutādasyā mādhurī bhātu me hṛdi ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvaṣṭādaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

iti śrīlaviśvanāthacakravartiṭhakkurakṛtā sārārthavarṣiṇī ṭīkā samāptā ||7478||

The Gītābhūṣaṇa commentary by Baladeva

samāptaḥ śāstrārthaḥ | atha kathāsambandhamanusandadhānaḥ sañjayo dhṛtarāṣṭramuvāca ityahamiti | adbhutaṃ cetaso vimayakaraṃ lokeṣvasambhāvyamānatvāt | romaharṣaṇaṃ dehe pulakajanakam ||74||
__________________________________________________________

Like what you read? Consider supporting this website: