Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.73

arjuna uvāca
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta |
sthitosmi gatasaṃdehaḥ kariṣye vacanaṃ tava ||73||

The Subodhinī commentary by Śrīdhara

kṛtārthaḥ sannarjuna uvāca naṣṭa iti | ātmaviṣaye moho naṣṭaḥ yato'yamahamasmīti svarūpānusandhānarūpā smṛtistvatprasādānmayā labdhā | ataḥ sthito'smi yuddhāyotthito'smi, gataḥ dharmaviṣayaḥ sandeho yasya so'haṃ tava ājñāṃ kariṣye iti ||73||

The Sārārthavarṣiṇī commentary by Viśvanātha

kimataḥ paraṃ pṛcchāmyahaṃ tu sarvadharmān parityajya tvāṃ śaraṇaṃ gato niścinta eva tvayi viśrambhavānasmītyāha naṣṭa iti | kariṣya ityataḥ paraṃ śaraṇasya tavājñāyāṃ sthitireva śaraṇāpannasya mama dharmaḥ | na tu svāśramadharmo na tu jñānayogādaraḥ | te tvadyārabhya tyaktvā eva | tataśca bhoḥ priyasakha arjuna mama bhūbhāraharaṇe kiñcidavaśiṣṭaṃ kṛtyamasti | tattu taddvāraiva cikīrṣāmīti bhagavatokte gati gāṇḍīvapāṇirarjuno yoddhumudatiṣṭhāditi ||73||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭaḥ pārthaḥ śāstrānubhavaṃ phaladvāreṇāha naṣṭa iti | moho viparītajñānalakṣaṇaḥ mama naṣṭastvatprasādādeva smṛtiśca yathāvasthitavastuniṣṭhayā mayā labdhā | ahaṃ gatasandehaśchinnasaṃśayaḥ sthito'dhunāsmi | tava vacanaṃ kariṣye | etaduktaṃ bhavati devamānavādayo nikhilāḥ prāṇinaḥ sarve svasvakarmasu svatantrā dehābhimānino mānavairarcitā devāstebhyo'bhīṣṭapradāḥ | yastvīśvaraḥ ko'pyasti | sa hi nirguṇo nirākṛtirudāsīnastatsannidhānātprakṛtirjagaddheturityevaṃ viparītajñānalakṣaṇo yo mohaḥ pūrvaṃ
mamābhūt | sa tvadupalabdhādupadeśādvinaṣṭaḥ | parākhyasvarūpaśaktimān vijñānānandamūrtiḥ sārvajñyasārvaiśvaryasatyasaṅkalpādiguṇaratnākaro bhaktasuhṛtsarveśvaraḥ prakṛtijīvakālākhyaśaktibhiḥ saṅkalpamātreṇa jīvakarmānuguṇo vicitrasargakṛtsvabhaktebhyaḥ svaparyantasarvaprado'kiñcanabhaktavittaḥ | sa ca tvameva matsakho vasudevasūnuriti tāttvikaṃ jñānaṃ mamābhūt | ataḥ paraṃ tvāmahaṃ prapannaḥ sthito'smi | tvaṃ māṃ kadācidapi na tyakṣyasīti sandehaśca me chinnaḥ | atha bhūbhāraharaṇaṃ svaprayojanaṃ cetprapannena mayā cikīrṣitaṃ tarhi tadvacanaṃ
tava kariṣyāmītyarjuno dhanuḥpāṇirudatiṣṭhaditi ||73|| __________________________________________________________

__________________________________________________________

Like what you read? Consider supporting this website: