Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 18.71
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ |
sopi muktaḥ śubhāṃllokān prāpnuyātpuṇyakarmaṇām ||71||
The Subodhinī commentary by Śrīdhara
anyasya japato yo'nyaḥ kaścitśṛṇoti tasyāpi phalamāha śraddhāvāniti | yo naraḥ śraddhāyuktaḥ kevalaṃ śṛṇuyādapi śraddhāvānapi yaḥ kaścitkimarthamuccairjapati abaddhaḥ vā japatīti vā doṣadṛṣṭiṃ karoti tadvyāvṛttyarthamāha anasūyaścāsūyarahito yaḥ śṛṇuyātso'pi sarvaiḥ pāpairmuktaḥ sannaśvamedhādipuṇyakṛtāṃ lokān prāpnuyāt ||71||
The Sārārthavarṣiṇī commentary by Viśvanātha
etacchravaṇaphalamāha śraddhāvāniti ||71||
The Gītābhūṣaṇa commentary by Baladeva
śrotuḥ phalamāha śraddheti | yaḥ kevalaṃ śraddhayā śṛṇoti anasūyaḥ kimarthamuccairaśuddhaṃ vā paṭhatīti doṣadṛṣṭimakurvan so'pi nikhilaiḥ pāpairmuktaḥ puṇyakarmaṇāmaśvamedhādiyājināṃ lokān prāpnuyāt | yadvā puṇyakarmaṇāṃ bhaktimatāṃ lokān dhruvalokādīn vaikuṇṭhabhedānityarthaḥ ||71||
__________________________________________________________