Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.57

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya maccittaḥ satataṃ bhava ||57||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātcetaseti | sarvāṇi karmāṇi | cetasā mayi saṃnyasya samarpya matparaḥ ahameva paraḥ prāpyaḥ puruṣārtho yasya sa vyavasāyātmikayā buddhyā yogamupāśritya satataṃ karmānuṣṭhānakāle'pi brahmārpaṇaṃ brahmahaviriti (Gītā 4.24) nyāyena mayyeva cittaṃ yasya tathābhūto bhava ||57||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tarhi māṃ prati tvaṃ niścayena kimājñāpayasi | kimahamananyabhakto bhavāmi, kiṃ vānantaroktalakṣaṇaḥ sakāmabhakta eva | tatra sarvaprakṛṣṭo'nanyabhakto bhavituṃ na prabhaviṣyasi | nāpi sarvabhakteṣvapakṛṣṭaḥ sakāmabhakto bhava | kintu tvaṃ madhyamabhakto bhavetyāha cetaseti | sarvakarmāṇi svāśramadharmān vyavahārikakarmāṇi ca mayi sannyasya samarpya, matparo'hameva paraḥ prāpyaḥ puruṣārtho yasya sa niṣkāma ityarthaḥ | yaduktaṃ pūrvameva

yatkaroṣi yadaśnāsi
yajjuhoṣi dadāsi yat |
yattapasyasi kaunteya
tatkuruṣva madarpaṇam || iti | (Gītā 9.27)

buddhiyogaṃ vyavasāyātmikayā buddhyā yogaṃ satataṃ maccittaḥ karmānuṣṭhānakāle'nyadāpi māṃ smaran bhava ||57||

The Gītābhūṣaṇa commentary by Baladeva

tādṛśatvādeva tvaṃ sarvāṇi svavihitāni karmāṇi kartṛtvābhimānādiśūnyenacetasā svāmini mayi sannyasyārpayitvā matparo madekapuruṣārtho māmeva buddhiyogamupāśritya satataṃ karmānuṣṭhānakāle maccitto bhava | etacca tvāṃ prati prāgapyuktaṃ yatkaroṣītyādinā arpayitvaiva karmāṇi kuru, na tu kṛtvārpayeti ||57||
__________________________________________________________

Like what you read? Consider supporting this website: