Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.42

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||42||

The Subodhinī commentary by Śrīdhara

tatra brāhmaṇasya svābhāvikāni karmāṇyāha śama iti | śamaścittoparamaḥ | damo bāhyendriyoparamaḥ | tapaḥ pūrvoktaṃ śārītādi | śaucaṃ bāhyābhyantaram | kṣāntiḥ kṣamā | ārjavamṛjutaiva ca | jñānaṃ vijñānam | āstikyamāstikabhāvaḥ śraddadhāntāgamārtheṣu | brāhmyaṃ karma brāhmaṇajāte karma svabhāvajam | yaduktaṃ svabhāvaprabhavairguṇaiḥ pravibhaktānīti tadevoktaṃ svabhāvajamiti ||42||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra sattvapradhānānāṃ brāhmaṇānāṃ svabhāvikāni karmāṇyāha śama iti | śamo'ntarindiryanigrahaḥ | damo bāhyendriyanigrahastapaḥ śarīrādi jñānavijñāne śāstrānubhavotthe āstikyaṃ śāstrārthe dṛḍhaviśvāsa evamādi brahmakarma brāhmaṇasya karma svabhāvajaṃ svābhāvikam ||42||

The Gītābhūṣaṇa commentary by Baladeva

brāhmaṇasya svābhāvikaṃ karmāha śama iti | śamo'ntaḥkaraṇasya saṃyamaḥ | damo bahiḥkaraṇasya tapaḥ śāstrīyakāyakleśaḥ | śaucaṃ dvividhamuktam | kṣāntiḥ sahiṣṇutā ārjavamavakratvam | jñānaṃ śāstrātparāvaratattvāvagamaḥ | vijñānaṃ tasmādeva tadekāntadharmādhigamaḥ | āstikyaṃ sarvavedavedyo harirnikhilaikakaraṇaṃ svavvihitaiḥ karmabhirārādhitaḥ kevalayā bhaktyā ca santoṣitaḥ svaparyantaṃ sarvamarpayatīti śāstrādhigate'rthe satyatvaviniścayaḥ | etatsvābhāvikaṃ brahmakarma | tathāpi sattvaprādhānyādbrāhmaṇasyeti bhaṇitiḥ
| evamuktaṃ viṣṇunā

kṣamā satyaṃ damaḥ śaucaṃ
dānamindriyasaṃyamaḥ |
ahiṃsā guruśuśrūṣā
tīrthānusaraṇaṃ dayā ||

ārjavaṃ lobhaśūnyatvaṃ
devabrāhmaṇapūjanam |
anabhyasūyā ca tathā
dharmasāmānya ucyate || iti ||42||
__________________________________________________________

Like what you read? Consider supporting this website: