Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.41

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||41||

The Subodhinī commentary by Śrīdhara

nanu ca yadyevaṃ sarvamapi kriyākārakaphalādikaṃ prāṇijātaṃ ca triguṇātmakameva tarhi kathamasya mokṣa ityapekṣāyāṃ svasvādhikāravihitaiḥ karmabhiḥ parameśvarārādhanāttatprasādalabdhajñānenetyevaṃ sarvagītārthasāraṃ saṅgṛhya pradarśayituṃ prakaraṇāntaramārabhate | brāhmaṇetyādi yāvadadhyāyasamāpti | he parantapa he śatrutāpana | brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca śūdrāṇāṃ ca karmāṇi pravibhaktāni prakarṣeṇa vibhāgato vihitāni | śūdrāṇāṃ samāsātpṛthakkaraṇaṃ dvijatvābhāvena vailakṣaṇyāt | vibhāgopalakṣaṇamāha svabhāvaḥ sāttvikādiḥ
prabhavati prādurbhavati yebhyastairguṇairupakakṣaṇabhūtaiḥ | yadvā svabhāvaḥ pūrvajanmasaṃskāraḥ | tasmātprādurbhūtairityarthaḥ | sattvopasarjanarajaḥpradhānāḥ kṣatriyāḥ | tamaupasarjanarajaḥpradhānā vaiśyāḥ | rajaupasarjanatamaḥpradhānāḥ śūdrāḥ ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca triguṇātmakamapi prāṇijātaṃ svādhikāraprāptena vihitakarmaṇā parameśvaramārādhya kṛtārthībhivatītyāha brāhmaṇeti ṣaḍbhiḥ | svabhāvenotpattyaiva prabhavanti prādurbhavanti ye guṇāḥ sattvādayastaiḥ prakarṣeṇa vibhaktāni pṛthakkṛtāni karmāṇi brāhmaṇādīnāṃ vihitāni santītyarthaḥ ||41||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi sarvāṇi vastūni triguṇātmakāni tathāpi brāhmaṇādayaścetsvavihitāni karmāṇi bhagavadārādhanabhāvenānutiṣṭheyustadā tāni jñānaniṣṭhāmutpādya mocakāni bhavantiīti vaktuṃ prakaraṇamārabhate brāhmaṇeti ṣaṭkena | śūdrāṇaṃ samāsātpṛthakkaraṇaṃ dvijatvābhāvāt | brāhmaṇādīnāṃ caturṇāṃ karmāṇi svabhāvprabhavairguṇaiḥ saha śāstreṇa pravibhaktāni, svabhāvaḥ prāktanasaṃskārastasmātprabhavanti ye guṇāḥ sattvādyāstaiḥ saha śāstreṇa teṣāṃ karmāṇi vibhajyoktāni | evaṃ guṇakabrāhmaṇādayasteṣāmetāni karmāṇīti tatra sattvapradhāno brāhmaṇaḥ praśāntatvātsattvopasarjanrajaḥpradhānaḥ
kṣatriya īśvarasvabhāvatvāt, tamaupasarjanarajaḥpradhāno viṭihāpradhānatvātrajaupasarjanatamaḥpradhānaḥ śūdro mūḍhasvabhāvatvāt | karmāṇi tvagre vācyāni ||41||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: