Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.36-37

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha |
abhyāsādramate yatra duḥkhāntaṃ ca nigacchhati ||36||
yattadagre viṣamiva pariṇāmemṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||37||

The Subodhinī commentary by Śrīdhara

idānīṃ sukhasya traividhyaṃ pratijānīte'rdhena sukhamiti | spaṣṭo'rthaḥ ||36|| tatra sāttvikaṃ sukhamāha abhyāsāditi sārdhena | yatra yasmiṃśca sukhe'bhyāsādatiparicayādramate | na tu viṣayasukha iva sahasā ratiṃ prāpnoti | yasmin ramamāṇaśca duḥkhasyāntamavasānaṃ nitarāṃ gacchati prāpnoti | kīdṛśaṃ tat? yattatkimapyagre prathamaṃ viṣamiva manaḥsaṃyamādhīnatvādduḥkhāvahamiva bhavati | pariṇāme tvamṛtasadṛśam | ātmaviṣayā buddhirātmabuddhiḥ | tasyāḥ prasādo rajastamomalatyāgena svacchatayāvasthānam | tato jātaṃ yatsukhaṃ tatsāttvikaṃ
proktaṃ yogibhiḥ ||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

sāttvikaṃ sukhamāha sārdhena abhyāsātpunaranuśīlanādeva ramate, na tu viṣayeṣvivotpattyaiva ramata ityarthaḥ | duḥkhāntaṃ nigacchati yasmin ramamāṇaḥ saṃsāraduḥkhaṃ taratītyarthaḥ ||36|| viṣamiveti indriyamanonirodho hi prathamaṃ duḥkhada eva bhavatīti bhāvaḥ ||37||

The Gītābhūṣaṇa commentary by Baladeva

atha sukhatraividhyaṃ pratījānīte sukhaṃ tvityardhakena | tatra sāttvikaṃ sukhamāha abhyāsāditi sārdhakena | abhyāsātpunaḥ punaḥ pariśīlanādyatra ramate, na tu viṣayeṣvivotpattyā | yasmin ramamāṇo duḥkhāntaṃ nigacchati saṃsāraṃ tarati ||36|| yaccāgre prathamaṃ viṣamiva manaḥsaṃyamakleśasattvādviviktātmaprakāśāccātiduḥkhāvahamiva bhavati | pariṇāme samādhiparipāke satyamṛtopamaṃ vivikātmaprakāśātpīyūṣapravāhanipātavadbhavati | yaccātmasambandhinyā buddheḥ prasādājjāyate tatsāttvikaṃ sukham | tatprasādaśca viṣayasambaandhamālinyavinivṛttiḥ
||37||
__________________________________________________________

Like what you read? Consider supporting this website: