Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 18.29
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu |
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya ||29||
The Subodhinī commentary by Śrīdhara
idānīṃ buddherdhṛteśca traividhyaṃ pratijānīte buddherbhedamiti | spaṣṭo'rthaḥ ||29||
The Sārārthavarṣiṇī commentary by Viśvanātha
jñānibhiḥ sarvamapi vastu sāttvikamevopādeyamiti jñāpayituṃ buddhyādīnāmapi traividhyamāha buddheriti ||29||
The Gītābhūṣaṇa commentary by Baladeva
evaṃ jñānajñeyaparijñātṝṇāṃ traividhyamuktvā buddhidhṛtyostadvaktuṃ pratijānīte buddheriti | sphuṭārtham ||29||
__________________________________________________________