Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.14

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||14||

The Subodhinī commentary by Śrīdhara

tānyevāha adhiṣṭhānamiti | adhiṣṭhānaṃ śarīram | kartā cidacidgranthirahaṅkāraḥ | pṛthagvidhamanekaprakāram | karaṇaṃ cakṣuḥśrotrādi | vividhāḥ kāryataḥ svarūpataśca | pṛthagbhūtaceṣṭā prāṇāpānādīnāṃ vyāpārāḥ | atraitadeva pañcamaṃ kāraṇaṃ daivam | cakṣurādyanugrāhakamādityādisarvaprerako'ntaryāmī ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

tānyeva gaṇayati adhīti | adhiṣṭhānaṃ śarīram | kartā cijjaḍagranthirahaṅkāraḥ, karaṇaṃ cakṣuḥśrotrādi | pṛthagvidhamanekaprakāram | pṛthakceṣṭā prāṇāpānādīnāṃ pṛthagvyāpārāḥ | daivaṃ sarvaprerako'ntaryāmī ca ||14||

The Gītābhūṣaṇa commentary by Baladeva

tānyeva gaṇayati adhīti | adhiṣṭhīyate jīvenetyadhiṣṭhānaṃ śarīraṃ kartā jīvaḥ asya jñātṛtvakartṛtve śrutirāha eṣa hi draṣṭā sraṣṭā ity(PraśnaU 4.9) ādinā | sūtrakāraśca jño'ta eva (Vs 2.3.18) iti kartā śāstrārthavattvāt(Vs 2.3.26) ityādi ca | karaṇaṃ śrotrādisamanaskam | pṛthagvidhaṃ karmaniṣpattau pṛthagvyāpāram | vividhā ca pṛthakceṣṭā prāṇāpānādīnāṃ nānāvidhā pṛthagvyāpārāḥ | daivaṃ cetyatra karmaniṣpādake hetupracaye daivaṃ sarvārādhyaṃ paraṃ brahma pañcamam | karmaniṣpattāvantaryāmī harirmukhyo heturityarthaḥ | dehendriyaprāṇajīvopakaraṇo'sau karmapravartaka
iti niścayavatāṃ karma tatphaleṣu kartṛtvābhiniveśaspṛhāvirahitānāṃ karmāṇi na bandhakānīti bhāvaḥ |

nanu jīvasya kartṛtve pareśāyatte sati tasya karma svaniyojyatvāpattiḥ, kāṣṭhāditulyatvāt | vidhiniṣedhaśāstrāṇi ca vyarthāni syuḥ | svadhiyā pravartituṃ na śakto niyojyo dṛṣṭaḥ | ucyate pareśena dattairdehendriyādibhistenaivāhitaśaktibhistadādhārabhūto jīvastadāhitaśaktibhistadādhārabhūto jīvastadāhitaśaktikaḥ san karmasiddhaye svecchayaiva dehendriyādikamadhitiṣṭhati | pareśastu tatsarvāntaḥsthastasminnanumatiṃ dadānastaṃ prerayatīti jīvasya svadhiyā pravṛttinivṛttimattvamastīti na kiñciccodyam | evameva sūtrakāro niṛṇītavān parāttattacchakteḥ (? parāt tac-chruteḥ, 2.3.40) ityādinā | nanu muktasya jīvasya kartṛtvaṃ na syāt, tasya dehendriyaprāṇānāṃ
vigamāditi cenna, tadā saṅkalpasiddhānāṃ divyānāṃ teṣāṃ sattvāt ||14||
__________________________________________________________

Like what you read? Consider supporting this website: