Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.13

pañcaitāni mahābāho kāraṇāni nibodha me |
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||13||

The Subodhinī commentary by Śrīdhara

nanu karma kurvataḥ karmaphalaṃ kathaṃ na bhavedityāśaṅkya saṅgatyāgino nirahaṅkārasya sataḥ karmaphalena lepo nāstītyupapādayitumāha pañceti pañcabhiḥ | sarvakarmaṇāṃ siddhaye niṣpattaya imāni vakṣyamāṇāni pañcakāraṇāni me vacanānnibodha jānīhi | ātmanaḥ kartṛtvābhimānanivṛttyarthamavaśyametāni jñātavyānītyevam | teṣāṃ stutyarthamevāha sāṅkhya iti | samyakkhyāyate jñāyate paramātmā'neneti sāṅkhyaṃ tattvajñānam | prakāśamāna ātmabodhaḥ sāṅkhyam | tasmin kṛtaṃ karma tasyāntaḥ samāptirasminniti sāṅkhyam | kṛto'nto nirṇaye'sminniti kṛtāntaṃ sāṅkhyaśāstrameva | tasmin proktāni | ataḥ samyaṅnibodha
ityarthaḥ |

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu karmakurvataḥ karmaphalaṃ kathaṃ na bhavedityāśaṅkya nirahaṅkāratve sati karmalepo nāstītyupapādayitumāha pañcamānīti pañcabhiḥ | sarvakarmaṇāṃ siddhaye niṣpattaya imāni pañcakāraṇāni me mama vacanānnibodha jānīhi | samyakparamātmānaṃ khyāti kathayati iti saṅkhyameva sāṅkhyaṃ vedāntaśāstraṃ tasmin | kīdṛśe kṛtaṃ karma tasyānto nāśo yasmāttasmin proktāni |

The Gītābhūṣaṇa commentary by Baladeva

nanu karmāṇi kurvatāṃ tatphalāni kuto na syuriti cetsvasmin kartṛtvābhiniveśatyāgena parameśvare mukhakartṛtvaniścayena bhavatītyāśayenāha pañcaitānīti pañcabhiḥ | he mahābāho sarvakarmaṇāṃ siddhaye niṣpattaye etāni pañcakāraṇāni me matto nibodha jānīhi | pramāṇamāha sāṅkhya iti | sāṅkhyaṃ jñānaṃ tatpratipādakaṃ vedāntaśāstraṃ sāṅkhyaṃ tasmin | kīdṛśītyāha kṛtānte kṛtanirṇaye sarveṣāṃ karmahetūnāṃ pravartakaḥ paramātmeti nirṇayakāriṇītyarthaḥ | antaryāmibrahmaṇe viditametat | ihāpi sarvasya cāhaṃ hṛdi (Gītā 15.15) ityādyuktam | vakṣyate ca īśvaraḥ sarvabhūtānām (Gītā 18.61) ityādi ||
__________________________________________________________

Like what you read? Consider supporting this website: