Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.10

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||10||

The Subodhinī commentary by Śrīdhara

evambhūtasāttvikatyāgapariniṣṭhitasya lakṣaṇamāha na dveṣṭītyādi | sattvasamāviṣṭaḥ sattvena saṃvyāptaḥ sāttvikatyāgī | akuśalaṃ duḥkhāvahaṃ śiśire prātaḥsnānādikaṃ karma na dveṣṭi | kuśale ca sukhakare karmaṇi nidāghe madhyāhnasnānādau nānuṣajjate prītiṃ na karoti | tatra hetuḥ medhāvī sthirabuddhiḥ | yatra paraparibhavādi mahadapi duḥkhaṃ sahate svargādisukhaṃ ca tyajati tatra kiyadetattātkālikaṃ sukhaṃ duḥkhaṃ ca ityevamanusandhānavānityarthaḥ | ataeva chinnaḥ saṃśayo mithyājñānaṃ
daihikasukhaduḥkhayorupāditsāparijihīrṣālakṣaṇaṃ yasya saḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtasāttvikatyāgapariniṣṭhitasya lakṣaṇamāha na dveṣṭītyādi | akuśalaṃ asukhadaṃ śīte prātaḥsnānādikaṃ na dveṣṭi | kuśale sukhagrīṣmasnānādau ||10||

The Gītābhūṣaṇa commentary by Baladeva

sāttvikatyāgino lakṣaṇamāha dveṣṭīti | akuśalaṃ duḥkhadaṃ hemantaprātaḥsnānādi na dveṣṭi | kuśale sukhade nidāghamadhyāhne snānādau na sajjate | yataḥ sattvasamāviṣṭo'tidhāro medhāvī sthiradhīśchinno vihitāni karmāṇi kleśānuṣṭhitāni jñānaṃ janayeyurna vetyevaṃ lakṣaṇaḥ saṃśayo yena saḥ || īdṛśaḥ sāttvikatyāgī bodhyaḥ ||10||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: