Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ ||4||

The Subodhinī commentary by Śrīdhara

evaṃ matabhedamupanyasya svamataṃ kathayitumāha niścayamiti | tatraivaṃ vipratipanne tyāge niścayaṃ ye vacanātśṛṇu | tyāgasya lokaprasiddhatvātkimatra śrotavymiti māvamaṃsthā ityāha he puruṣavyāghra puruṣaśreṣṭha | tyāgo'yaṃ durbodhaḥ | hi yasmādayaṃ karmatyāgastattvavidhbistāmasādibhedena trividhaḥ samyagvivekena prakīrtitaḥ | traividhyaṃ ca niyatasya tu sannyāsaḥ karmaṇa ityādinā vakṣyati ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

svamatamāha niścayamiti | trividhaḥ sāttviko rājasastāmasaśceti | atra tyāgasya traividhyamuktramya niyatasya tu sannyāsaḥ karmaṇo nopapadyate | mohāttasya parityāgastāmasaḥ parikīrtitaḥ || iti tasya eva tāmasabhedaiḥ sannyāsaśabdaprayogādbhagavanmate tyāgasannyāsaśabdayoraikyārthamevetyavagamyate ||4||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ matabhedamupavarṇya svamatamāha niścayamiti | matabhedagraste tyāge me parameśvarasya sarvajñasya niścayaṃ śṛṇu | nanu tyāgasya khyātatvāttatra śrotavyaṃ kimasti | tatrāha tyāgo hīti | hi yatastyāgastāmasādibhedena vijñaistrividhaḥ samprakīrtito vivicyoktaḥ | tathā ca durbodho'sau śrotavya iti tyāgatraividhyam | niyatasya tu ityādibhiragre vācyam ||4||
__________________________________________________________

Like what you read? Consider supporting this website: