Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.26-27

sadbhāve sādhubhāve ca sadityetatprayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||26||
yajñe tapasi dāne ca sthitiḥ saditi cocyate |
karma caiva tadarthīyaṃ sadityevābhidhīyate ||27||

The Subodhinī commentary by Śrīdhara

sacchabdasya prāśastyamāha sadbhāva iti dvābhyām | sadbhāve'stitve | devadattasya putrādikamastītyasminnarthe | sādhubhāve ca sādhutve | devadattasya putrādi śreṣ¸ohamityasminnarthe | sadityetatpadaṃ prayujyate | praśaste māṅgalike vivāhādikarmaṇi ca sadidaṃ karmeti sacchabdo yujyate prayujyate | saṅgacchata iti ||26||

kiṃ ca yajña iti | yajñādiṣu ca sthitistātparyenāvasthānaṃ tadapi sadityucyate | yasya cedaṃ nāmatrayaṃ sa eva paramātmā arthaḥ phalaṃ yasya tattadarthaṃ karmapūjopahāragṛhāṅganaparimārjanopalepanaraṅgamāṅgalikādikriyā tatsiddhaye yadanyatkarma kriyata udyānaśālikṣetradhanārjanādiviṣayaṃ tatkarma tadarthīyam | taccātivyavahitamapi sadityevābhidhīyate | yasmādevamatipraśastametannāmatrayaṃ tasmādetatsarvakarmasādguṇyārthaṃ kīrayediti tātparyārthaḥ | atra cārthavādānupapattyā vidhiḥ kalpyate | vidheyaṃ stūyate vastviti nyāyāt | apare tu pravartante vidhinoktāḥ kriyante mokṣakāṅkṣibhiḥ
ityādi vartamānopadeśaḥ samidhā yajatītyādivadvidhitayā pariṇamanīya ityāhuḥ | tattu sadbhāve sādhubhāve cetyādiṣu prāptārthatvānna saṅgacchata iti pūrvoktakrameṇa vidhikalpanaiva jyāyasī ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

tṛtīyaṃ saccabdaṃ vyācaṣṭe sadbhāva iti dvābhyām | sadeva somyedamagra āsītityādiśrutiprasiddhaṃ sadityetadbrahmaṇo nāma sadbhāve'vidyamānatvaśaṅkāyāṃ vidyamānatve sādhubhāve cāsādhutvaśaṅkāyāṃ sādhutve caprayujyate śiṣṭaiḥ | tasmādvaiguṇyaparihāreṇa yajñādeḥ sādhutvaṃ tatphalasya ca vidyamānatvaṃ kartuṃ kṣamametadityarthaḥ | tathā sadbhāvasādhubhāvayoriva praśaste'pratibandhenāśusukhajanake māṅgalike karmaṇi vivāhādau sacchabdo he pārtha yujyate prayujyate | tasmādapratibandhenāśuphalajanakatvaṃ vaiguṇyaparihāreṇa yajñādeḥ samarthametannāmeti praśastatarametadityarthaḥ
||26||

yajñe tapasi dāne ca sthitistatparatayāvasthitirniṣṭhā sāpi sadityucyate vidvadbhiḥ | karma caiva tadarthīyaṃ teṣu yajñadānataporūpeṣvartheṣu bhavaṃ tadanukūlameva ca karma tadarthīyaṃ bhagavadarpaṇabuddhyā kriyamāṇaṃ karma tadarthīyaṃ sadityevābhidhīyate | tasmātsaditi nāma karmavaiguṇyāpanodanasamarthaṃ praśastataram | yasyaikaiko'vayavo'pyetādṛśaḥ kiṃ vaktavyaṃ tatsamudāyasya oṃ tatsaditi nirdeśasya māhātmyamiti saṃpiṇḍitārthaḥ ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

brahmavācakaḥ sacchabdaḥ praśasteṣvapi vartate | tasmātpraśastamātre karmaṇi prākṛte'prākṛte'pi sacchabdaḥ prayoktavya ityāśayenāha sadbhāva iti dvābhyām | sadbhāve brahmatve sādhubhāve brahmavāditve prayujyate saṅgacchata ityarthaḥ | yajñādau sthitiryajñāditātparyeṇāvasthānamityarthaḥ | tadarthīyaṃ karma brahmacaryopayogi yatkarma bhagavanmandiramārjanādikaṃ tadapi ||2627||

The Gītābhūṣaṇa commentary by Baladeva

saditi nirdeśaḥ praśasteṣvarthāntareṣu vartate tasmātpraśaste karmamātre sa prayojya iti bhāvenāha sadbhāva iti dvābhyām | sadbhāve brahmabhāve sādhubhāve ca brahmajñatve'bhidhāyakatayā sacchabdaḥ prayujyate sadeva saumya ityādau | satāṃ prasaṅgātityādau ca | tathā praśaste upanayanavivāhādike ca māṅgalike karmaṇi sacchabdo yujyate saṅgacchate | yajñādau teṣāṃ sthitistātparyeṇāvasthitistadapi sadityucyate | yasyedaṃ nāmatrayaṃ tadarthīyaṃ karma ca tanmandiranirmāṇatadvimārjanādi sadityabhidhīyate | atra trividho'yaṃ nirdeśaḥ smartavya iti vidhiḥ kalpyate | vaṣaṭkartuḥ prathamaṃ bhakṣyaḥ
ityādāviva vacanāni tvapūrvatvāditi nyāyādyajñadānādisaṃyogāccāsya tadvaiguṇyameva phalam |

pramādātkurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇādeva tadviṣṇoḥ sampūrṇaṃ syāditi śrutiḥ || iti smaraṇācca ||2627||

__________________________________________________________

Like what you read? Consider supporting this website: