Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.23-24

oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||23||
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām ||24||

The Subodhinī commentary by Śrīdhara

nanvevaṃ vicāryamāṇe sarvamapi yajñatapodānādi rājasatāmasaprāyameveti vyartho yajñādiprayāsa ityāśaṅkya tathāvidhasyāpi sāttvikatvopapādanātprakāraṃ darśayitumāha omiti | oṃ tatsaditi trividho brahmaṇaḥ paramātmano nirdeśo nāmavyapadeśaḥ smṛtaḥ śiṣṭaiḥ | tatra tāvadomiti brahma ityādi śrutiprasiddheromiti brahmaṇo nāma | jagatkāraṇatvenātiprasiddhatvādaviduṣāṃ parokṣatvācca tacchabdo'pi brahmaṇo nāma | paramārthasattvasādhutvapraśastatvādibhiḥ sacchabdo'pi brahmaṇo nāma | sadeva saumyedamagra āsītityādi śruteḥ | ayaṃ trividho'pi nāma nirdeśena brāhmaṇāśca vedāśca yajñāśpurā sṛṣṭyādau vihitā vidhātrā nirmitāḥ
| saguṇīkṛtā iti | yathā yasyāyaṃ trividho nirdeśastena paramātmanā brāhmaṇādayaḥ pavitratamāḥ sṛṣṭāḥ | tasmāttasyāyaṃ trividho nirdeśo'tipraśasta ityarthaḥ ||23||

idānīṃ pratyekamoṅkārādīnāṃ prāśastyaṃ darśayiṣyannoṅkārasya tadevāha tasmāditi | yasmādevaṃ brahmaṇo nirdeśaḥ praśastastasmādomityudāhṛtya uccārya kṛtā vedavādināṃ yajñādyāḥ śāstroktāḥ kriyāḥ satataṃ sarvadā aṅgavaikalye'pi prakarṣeṇa vartante | saguṇā bhavantītyarthaḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevamāhārayajñatapodānānāṃ traividhyakathanena sāttvikāni tānyādeyāni rājasatāmasāni tu parihartavyānītyuktam | tatrāhārasya dṛṣṭārthatvena nāstyaṅgavaiguṇyena phalābhāvaśaṅkā | yajñatapodānānāṃ tvadṛṣṭārthānāmaṅgavaiguṇyādapūrvānutpattau phalābhāvaḥ syāditi sāttvikān¸amapi teṣāmānarthakyaṃ prāptaṃ pramādabahulatvādanuṣṭhātṝṇāmatastadvaiguṇyaparihārārya oṃ tatsaditi bhagavannāmoccāraṇarūpaṃ sāmānyaprāyaścittaṃ paramakāruṇikatayopadiśati bhagavānomiti | oṃ tatsadityevaṃrūpo brahmaṇaḥ paramātmano nirdeśo nirdiśyate'neneti nirdeśaḥ pratipādakaśabdo nāmeti yāvat | trividhastisro
vidhā avayavā yasya sa trividhaḥ smṛto vedāntavidbhiḥ | ekavacanāttryavayavamekaṃ nāma praṇavavat | yasmātpūrvairmaharṣibhirayaṃ brahmaṇo nirdeśaḥ smṛtastasmādidānīntanairapi smartavya iti vidhiratra kalpyate | vaṣaṭkartuḥ prathamabhakṣa ityādiṣviva vacanāni tvapūrvatvāditi nyāyāt | yajñadānatapaḥkriyāsaṃyogāccāsya tadavaiguṇyameva phalaṃ ॰॰ṣṭāśvadagdharathavatparasparākāṅkṣayā kalpyate |

pramādātkurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇādeva tadviṣṇoḥ sampūrṇaṃ syāditi śrutiḥ ||

iti smṛtestathaiva śiṣṭācārācca | brahmaṇo nirdeśaḥ stūyate karmavaiguṇyaparihārasāmarthyakathanāya | brāhmaṇā iti traivarṇikopalakṣaṇam | brāhmaṇādyāḥ kartāro vedāḥ karaṇāni yajñāḥ karmāṇi tena brahmaṇo nirdeśena karaṇabhūtena purā vihitāḥ prajāpatinā | tasmādyajñādisṛṣṭihetutvena tadvaiguṇyaparihārasamartho mahāprabhāvo'yaṃ nirdeśa ityarthaḥ ||23||

idānīmakāraukāramakāravyākhyānena tatsamudāyoṃkāravyākhyānavadoṃkāratacchabdasacchabdavyākhyānena tatsamudāyarūpaṃ brahmaṇo nirdeśaṃ stutyatiśayāya vyākhyātumārabhate caturbhiḥ | tatra prathamamoṃkāraṃ vyācaṣṭe tasmāditi | yasmādomiti brahma ityādiṣu śrutiṣvomiti brahmaṇo nāma prasiddhaṃ tasmādomityudāhṛtyoṃkāroccāraṇānantaraṃ vidhānoktā vidhiśāstrabodhitā brahmavādināṃ vedavādināṃ yajñadānatapaḥkriyāḥ satataṃ pravartante prakṛṣṭatayā vaiguṇyarāhityena vartante | yasyaikāvayavoccāraṇādapyavaiguṇyaṃ kiṃ punastasya sarvasyoccāraṇāditi stutyatiśayaḥ
||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ tapoyajñādīnāṃ traividhyaṃ sāmānyato manuṣyamātramadhikṛtyoktam | tatra ye sāttvikeṣvapi madhye brahmavādinasteṣāṃ tu brahmanirdeśapūrvakā eva yajñādayo bhavantītyāha oṃ tatsadityevaṃ brahmaṇo nirdeśo nāmnā vyapadeśaḥ smṛtaḥ | śiṣṭairdeśitaḥ | tatra omiti sarvaśrutiṣu prasiddhameva brahmaṇo nāma | jagatkāraṇatvenātiprasiddheratannirasanena ca prasiddhestaditi ca | sadeva saumyedamagra āsītiti śruteḥ saditi ca | yasmātoṃ tatsatśabdavācyena brahmaṇaiva brāhmaṇā vedā yajñāśca vihitāḥ kṛtāstasmātomiti brahmaṇo nāmodāhṛtyoccārya vartamānānāṃ brahmavādināṃ
yajñādayaḥ pravartante ||2324||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ tapoyajñatapodānānāṃ traividhyakathanena sāttvikānāṃ teṣāmupadeyatvaṃ, rājasādīnāṃ heyatvaṃ ca darśitam | atha sāttvikādhikāriṇāṃ yajñādīni viṣṇunāmapūrvakāṇyevabhavantītyucyate omiti | omityādikastrividho brahmaṇo viṣṇornirdeśo nāmadheyaṃ śiṣṭaiḥ smṛtaḥ | omityetadbrahmaṇo nediṣṭaṃ nāma iti śruteḥ | omityekaṃ nāma | tattvamasi iti śruteḥ taditi dvitīyaṃ nāma | sadeva saumya iti śruteḥ saditi tṛtīyaṃ nāma | upalakṣaṇamidam | viṣṇvādināmnāṃ tena trividhena nirdeśena brāhmaṇā
vedā yajñāśca purā caturmukhena vihitāḥ prakaṭitāstasmānmahāprabhāvo'yaṃ nirdeśastatpūrvakāṇāṃ yajñādīnāṃ nāṅgavaiguṇyam | tena phalavaiguṇyaṃ ca neti ||23||

yasmādevaṃ tasmādomiti nirdeśamudāhṛtyoccāryānuṣṭhitā brahmavādināṃ sāttvikānāṃ traivarṇikānāṃ yajñādyāḥ kriyāḥ pravartante | aṅgavaikalye'pi sāṅgatāṃ bhajantīti ||24||

__________________________________________________________

Like what you read? Consider supporting this website: