Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.18

satkāramānapūjārthaṃ tapo dambhena caiva yat |
kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||18||

The Subodhinī commentary by Śrīdhara

rājasamāha satkāreti | satkāraḥ sādhurayamiti tāpaso'yamityādi vākpūjā | mānaḥ pratutthānābhivādanādirdaihikī pūjā | pūjārthalābhādiḥ | etadarthaṃ dambhena ca yattapaḥ kriyate | ataeva calamaniyatam | adhruvaṃ ca kṣaṇikam | yadevambhūtaṃ tapastadiha rājasaṃ proktam ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

satkāraḥ sādhurayaṃ tapasvī brāhmaṇa ityevamavivekibhiḥ kriyamāṇā stutiḥ | mānaḥ pratyutthānābhivādanādiḥ | pūjā pādaprakṣālanārcanadhanadānādiḥ | tadarthaṃ dambhenaiva ca kevalaṃ dharmadhvajitvenaiva ca na tvāstikyabuddhyā yattapaḥ kriyate tadrājasaṃ proktaṃ śiṣṭaiḥ | ihāsminneva loke phaladaṃ na pāralaukikaṃ calamatyalpakālasthāyiphalam | adhruvaṃ phalajanakatāniyamaśūnyam ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

satkāraḥ sādhurayamityanyaḥ kartavyā vākpūjā | mānaḥ pratutthānābhivādanādibhiranyaiḥ kartavyā daihikī pūjā | pūjā anyairdīyamānairdhanādibhirbhāvinī mānasī pūjā tadartham | dambhena ca yatkriyate tadrājasaṃ tapaḥ | calaṃ kiñcitkālikam | adhruvamaniyatasatkārādiphalakam ||18||

The Gītābhūṣaṇa commentary by Baladeva

satkāraḥ sādhurayaṃ tapasvīti stutiḥ | mānaḥ pratutthānādirādaraḥ | pūjā caraṇaprakṣālanadhandānadistadarthaṃ yattapo dambhena ca kriyate tadrājasaṃ proktam | calaṃ kiñcitkālikam | adhruvamaniyatasatkārādiphalakam ||18||

__________________________________________________________

Like what you read? Consider supporting this website: