Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.13

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||13||

The Subodhinī commentary by Śrīdhara

tāmasaṃ yajñamāha vidhihīnamiti | vidhihīnaṃ śāstroktavidhiśūnyamasṛṣṭānnaṃ brāhmaṇādibhyo na sṛṣṭaṃ na niṣpāditamannaṃ yasmiṃstam | mantrairhīnam | yathoktadakṣiṇārahitaṃ śraddhāśūnyaṃ ca yajñaṃ tāmasaṃ paricakṣate kathayanti śiṣṭāḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

yathāśāstrabodhitaviparītamannadānahīnaṃ svarato varṇataśca mantrahīnaṃ yathoktadakṣiṇāhīnamṛtvigdveṣādinā śraddhārahitaṃ tāmasaṃ yajñaṃ paricakṣate śiṣṭāḥ | vidhihīnatvādyekaikaviśeṣaṇaḥ pañcavidhaḥ sarvaviśeṣaṇasamuccayena caikavidha iti ṣaṭ | dvitricaturviśeṣaṇasamuccayena ca bahavo bhedāstāmasayajñasya jñeyāḥ | rājase yajñe'ntaḥkaraṇaśuddhyabhāve'pi phalotpādakamapūrvamasti yathāśāstramanuṣṭhānāt | tāmase tvayathāśāstrānuṣṭhānānna kimapyapūrvamastītyatiśayaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

asṛṣṭānnamannadānarahitam ||13||

The Gītābhūṣaṇa commentary by Baladeva

vidhīti asṛṣṭānnamannadānarahitaṃ mantrahīnaṃ svarato varṇataśca hīnena mantraṇopetaṃ śraddhāvirahitaṃ ṛtvigvidveṣāt ||13||

devadvijaguruprājñapūjanaṃ śaucamārjavam |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||14||

The Subodhinī commentary by Śrīdhara

tapasaḥ sāttvikādibhedaṃ darśayituṃ prathamaṃ tāvatśārīrādibhedena tasya traividhyamāha devetyādi tribhiḥ | tatra śārīramāha deveti | prājñā guruvyaktiriktā anye'pi tattvavidaḥ | devabrāhmaṇādipūjanaṃ śaucādikaṃ ca śārīraṃ śarīranirvartyaṃ tapa ucyate ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

kramaprāptasya tapasaḥ sāttvikādibhedaṃ kathayituṃ śārīravācikamānasabhedena tasya travidhyamāha tribhiḥ deveti | devā brahmaviṣṇuśivasūryāgnidurgādayaḥ | dvijā dvijottamā brāhmaṇāḥ | guravaḥ pitṛmātrācāryādayaḥ | prājñāḥ paṇḍitāḥ viditavedatadupakaraṇārthāḥ | teṣāṃ pūjanaṃ praṇāmaśuśrūṣādi yathāśāstram | śaucaṃ mṛjjalābhyāṃ śarīraśodhanam | ārjavamakauṭilyaṃ bhāvasaṃśuddhiśabdena mānase tapasi vakṣyati | śārīraṃ tvārjavaṃ vihitapratiṣiddhayorekarūpapravṛttinivṛttiśālitvam | brahmacaryaṃ
niṣiddhamaithunanivṛttiḥ | ahiṃsāśāstrīyaprāṇipīḍanābhāvaḥ | cakārādasteyāparigrahāvapi | śārīraṃ śarīrapradhānaiḥ kartrādibhiḥ sādhyaṃ na tu kevalena śarīreṇa | pañcaite tasya hetava iti hi vakṣyati | itthaṃ śārīraṃ tapa ucyate ||14||
viśvanāthaḥ tapasastraividhyaṃ vadana prathamaṃ sāttvikasya tapasastraividhyamāha devetyādi tribhiḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

kramaprāptasya tapasaḥ sāttvikādibhedaṃ vaktuṃ tasyādau śārīrādibhāvena traividhyamāha deveti tribhiḥ | devā vasurudrādayo dvijā brāhmaṇaśreṣṭhā guravo mātṛpitṛdeśikāḥ prājñā viditavedavedāṅgāḥ pare'tra teṣāṃ pūjanam | śaucaṃ dvividhamuktam | ārjavaṃ vihitaniṣiddhayoraikyarūpyeṇa pravṛttinivṛttatvam | brahmacaryaṃ vihitamaithunaṃ ca | etacchārīraṃ śarīranirvartyaṃ tapaḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: