Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||8||

The Subodhinī commentary by Śrīdhara

tatrāhāratraividhyamāha āyuriti tribhiḥ | āyurjīvitam | sattvamutsāhaḥ | balaṃ śaktiḥ | ārogyaṃ rogarāhityam | sukhaṃ cittaprasādaḥ | prītirabhiruciḥ | āyurādīnāṃ vivardhanāḥ viśeṣeṇa vṛddhikarāḥ | te ca rasyā rasavantaḥ | snigdhāḥ snehayuktāḥ | sthirā dehe sārāṃśena cirakālyāvasthāyinaḥ | hṛdyā dṛṣṭimātrādeva hṛdayaṅgamāḥ | evambhūtā āhārā bhakṣyabhojyādayaḥ sāttvikapriyāḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

āhārayajñatapodānānāṃ bhedaḥ pañcadaśabhirvyākhyāyate | tatrāhārabheda āyuriti tribhiḥ | āyuścirañjīvanaṃ sattvaṃ cittadhairyaṃ balavati duḥkhe'pi nirvikāratvāpādakaṃ, balaṃ śarīrasāmarthyaṃ svocite kārye śramābhāvaprayojakam | ārogyaṃ vyādhyabhāvaḥ | sukhaṃ bhojanānantarāhlādastṛptiḥ | prītirbhojanakāle'nabhirucirāhityamicchautkaṭyaṃ teṣāṃ vivardhanā | viśeṣeṇa vṛddhihetavaḥ | rasyā āsvādyā madhurarasapradhānāḥ | snigdhāḥ sahajenāgantukena snehena yuktāḥ | sthirā rasādyaṃśena śarīre cirakālasthāyinaḥ
| hṛdyā hṛdayaṅgamā durgandhāśucitvādidṛṣṭādṛṣṭadoṣaśūnyāḥ | āhārāścarvyacoṣyalehyapeyāḥ sāttvikānāṃ priyāḥ | etairliṅgaiḥ sāttvika jñeyāḥ sāttvikatvamabhilaṣadbhiścaita ādeyā ityarthaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

sāttvikāhāravatāmāyurvardhata iti prasiddhaḥ | sattvamutsāhaḥ | rasyā iti kevala guḍādīnāṃ rasyatve'pi rūkṣatvamata āha snigdhā iti | dugdhaphenādīnāṃ rasyatvasnigdhatve'pi asthairyamata āha sthirā iti | panasaphalādīnāṃ rasyatve snigdhatvasthiratve'pi hṛdudarādyahitatvamata āha hṛdyā hṛdudarahitā iti | tena sagavyaśarkarāśāligodhūmānnādaya eva rasyatvādicatuṣṭayaguṇavattvātsāttvikalokapriyā jñeyāsteṣāṃ priyatve satyeva sāttvikatvaṃ ca jñeyam | kiṃ ca guṇacatuṣṭayavattve'pi apāvitrye sati sāttvikapriyatādarśanādatra pavitrā ityapi viśeṣaṇaṃ deyam | tāmasapriyeṣvamedhyapadadarśanāt ||8||

The Gītābhūṣaṇa commentary by Baladeva

tatra sāttvikāhāramāha āyuri iti | āyuścirajīvitam | sattvaṃ cittadhairyam | balaṃ dehasāmarthyam | sukhaṃ tṛptiḥ | prītirabhiruciḥ | etāsāṃ vivardhanāḥ ramyatvādiguṇavantaḥ sagavyaśarkarāḥ śāligodhūmādayaḥ sāttvikānāṃ priyāstairupādeyā ityarthaḥ | ramyā iti nīrasānāṃ caṇakādīnām | snigdhā iti rukṣāṇāṃ guḍādīnām | sthirā ityasthirāṇāṃ dugdhaphenādīnām | hṛdyetyahṛdyānāṃ panasaphalādīnāṃ ca vyāvṛttiḥ | kṣududarādyahitatvamahṛdyatvam | atra pavitrā iti jñeyam | tāmasapriyeṣvamedhyapadadarśanāt ||8||

__________________________________________________________

Like what you read? Consider supporting this website: