Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

āhārastvapi sarvasya trividho bhavati priyaḥ |
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||7||

The Subodhinī commentary by Śrīdhara

āhārādibhedādapi sāttvikādibhedaṃ darśayitumāha āhārastvityāditrayodaśabhiḥ | sarvasyāpi janasya ya āhāro'nnādi sa tu yathāyathaṃ trividhaḥ priyo bhavati | tathā yajñatapodānāni ca trividhāni bhavanti teṣāṃ vakṣyamānaṃ bhedamimaṃ śṛṇu | etacca rājasatāmasāhārayajñādiparityāgena sāttvikāhārayajñādisevayā sattvavṛddhau yatnakartavya ityetadarthaṃ kathyate ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye sāttvikāste devā ye tu rājasāstāmasāśca te viparyastatvādasurā iti sthite sāttvikānāmādānāya rājasatāmasānāṃ hānāya cāhārayajñatapodānānāṃ traividhyamāha āhāra iti | na kevalaṃ śraddhaiva trividhā | āhāro'pi sarvasya priyastrividha eva bhavati sarvasya triguṇātmakatvena caturthyāṃ vidhāyā asaṃbhavāt | yathā dṛṣṭārtha āhārastrividhastathā yajñatapodānānyadṛṣṭārthānyapi trividhāni | tatra yajñaṃ vyākhyāsyāmo dravyadevatātyāgaḥ iti kalpakārairdevatoddeśena dravyatyāgo yajña iti niruktaḥ | sa ca yajatinā juhotinā ca coditatvena yāgo homaśceti dvividha uttiṣṭhaddhomā vaṣaṭkāraprayogāntā yājyāpuro'nuvākyāvanto yajataya upaviṣṭahomaḥ svāhākāraprayogāntā
yājyāpuro'nuvākyārahitā juhotaya iti kalpakārairvyākhyāto yajñaśabdenoktaḥ | tapaḥ kāyendriyaśoṣaṇaṃ kṛcchracāndrāyaṇādi | dānaṃ parasvatvāpattiphalakaḥ svasvatvatyāgaḥ | teṣāmāhārayajñatapodānānāṃ sāttvikarājasatāmasabhedaṃ mayā vyākhyāyamānamimaṃ śṛṇu ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ ye śāstravidhityāginaḥ kāmacāreṇa vartante pūrvādhyāyoktā ye cāsminnadhyāye āsuraśāstravidhinā yakṣarakṣaḥpretādīn yajante, ye cāśāsa
trīyaṃ tapaādikaṃ kurvanti te sarve āsurasargamadhyagatā eva bhavantīti prakaraṇārthaḥ | tathāpyāhārādīnāṃ vakṣyamāṇānāṃ traividhyāttadvatāṃ yathāyogaṃ daivamāsuraṃ ca sargaṃ svayameva vivicya jānītyāha āhārastvityādi trayodaśabhiḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ sthite tadāhārādīnāmapi traividhyamāha āhārastviti | śraddhāvatsarvasya priyo'nnādirāhāro'pi trividho bhavati | evaṃ yajñādīni ca trividhāni | teṣāmāhārādīnāṃ caturṇām ||7||

__________________________________________________________

Like what you read? Consider supporting this website: