Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.24

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||24||

The Subodhinī commentary by Śrīdhara

phalitamāha tasmāditi | idaṃ kāryamidamakāryamityasyāṃ vyavasthāyāṃ te tava śāstraṃ śrutismṛtipurāṇādikameva pramāṇam | ataḥ śāstravidhānoktaṃ karma jñātvā iha karmādhikāre vartmāno yathā'dhikāraṃ karma kartumarhasi tanmūlatvātsattvaśuddhisamyagjñānamuktīnāmityarthaḥ ||24||

devadaiteyasampattisaṃvibhāgena ṣoḍaśe |
tattvajñāne'dhikārastu sāttvikasyeti darśitam ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
daivāsurasampadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ
||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmāditi | yasmācchāstravimukhatayā kāmādhīnapravṛttiraihikapāratrikasarvapuruṣārthayogyastasmātte tava śreyo'rthinaḥ kāryākāryavyavasthitau kiṃ kāryaṃ kimakāryamiti viṣaye śāstraṃ vedatadupajīvismṛtipurāṇādikameva pramāṇaṃ bodhakaṃ nānyatsvotprekṣābuddhavākyādītyabhiprāyaḥ | evaṃ ceha karmādhikārabhūmau śāstravidhānena kuryānna kuryādityevaṃpravartanānivartanārūpeṇa vaidikaliṅādipadenoktaṃ karmavihitaṃ pratiṣiddhaṃ ca jñātvā niṣiddhaṃ varjayan vihitaṃ kṣatriyasya yuddhādikarma tvaṃ kartumarhasi sattvaśuddhiparyantam
ityarthaḥ | tadevamasminnadhyāye sarvasyā āsuryāḥ sampado mūlabhūtān sarvāśreyaḥprāpakān sarvaśreyaḥpratibandhakānmahādoṣān kāmakrodhalobhānapahāya śreyo'rthinā śraddadhānatayā śāstrapravaṇena tadupadiṣṭārthānuṣṭhānapareṇa bhavativyamiti saṃpaddvayavibhāgapradarśanamukhena nirdhāritam ||24||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ daivāsurasampadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ
||16||

āstikā eva vindanti sadgatiṃ santa eva te |
nāstikā narakaṃ yāntītyadhyāyārtho nirūpitaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu ṣoḍaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām |
||16|||

The Gītābhūṣaṇa commentary by Baladeva

yasmācchāstravimukhatayā kāmādyadhīnā pravṛttiḥ pumarthādvibhraṃśayati | tasmāttava kāryākāryavyavasthitau kiṃ kartavyaṃ kimakartavyamityasmin viṣaye nirdoṣamapauruṣeyaṃ vedarūpaṃ śāstrameva pramāṇam | na tu bhramādidoṣavatā puruṣeṇotprekṣitaṃ vākyam | ataḥ śāstravidhānena kuryānna kuryāditi pravartanānivartanātmakena liṅtavyādipadenoktam | karma vihitaṃ niṣiddhaṃ ca jñātvā niṣiddhaṃ tatparityajaniha karmabhūmau vihitakarmāgnihotrādi yuddhādi ca kartumarhasi lokasaṅgrahāya ||24||

vedārthanaiṣṭhikā yānti svargaṃ mokṣaṃ ca śāśvatam |
vedabāhyāstu narakāniti ṣoḍaśanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye ṣoḍaśo'dhyāyaḥ ||16||

**********************************************************

Bhagavadgita 17

Like what you read? Consider supporting this website: