Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.23

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||23||

The Subodhinī commentary by Śrīdhara

kāmādityāgaśca svadharmācaraṇaṃ vinā na sambhavatītyāha ya iti | śāstravidhiṃ vedavihitaṃ dharmamutsṛjya yaḥ kāmacārato yathecchaṃ vartate sa siddhiṃ tattvajñānaṃ na prāpnoti | na ca parāṃ gatiṃ mokṣaṃ prāpnoti ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādaśreyo nācaraṇasya śreyaācaraṇasya ca śāstrameva nimittaṃ tayoḥ śāstraikagamyatvāttasmātya iti | śiṣyate'nuśiṣyate'pūrvo'rtho bodhyate'neneti śāstraṃ vedastadupajīvismṛtipurāṇādi ca | tatsambandhī vidhiliṅādiśabdaḥ kuryānna kuryādityevaṃpravartanānvartanātmakaḥ kartavyākartavyajñānaheturvidhiniṣedhākhyastaṃ śāstravidhiṃ vidhiniṣedhātiriktamapi brahmapratipādakaṃ śāstramastīti sūcayituṃ vidhiśabdaḥ | utsṛjyāśraddhayā parityajya kāmakārataḥ svecchāmātreṇa vartate vihitamapi nācarati niṣiddhamapyācarati yaḥ sa siddhiṃ puruṣārthaprāptiyogyatāmantaḥkaraṇaśuddhiṃ
karmāṇi kurvannapi nāpnoti, na sukhamaihikaṃ, nāpi parāṃ gatiṃ svargaṃ mokṣaṃ ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

āstikyavata eva śreya ityāha ya iti kāmacārataḥ ||23||

The Gītābhūṣaṇa commentary by Baladeva

kāmādityāgaḥ svadharmādvinā na bhavet | svadharmaśca śāstrādvinā na sidhyedataḥ śāstramevāstheyaṃ sudhiyetyāha ya iti | kāmacārataḥ svācchandyena yo vartate vihitamapi na karoti | niṣiddhamapi karotītyarthaḥ | sa siddhiṃ pumarthopāyabhūtāṃ hṛdviśuddhiṃ naivāpnoti | sukhamupaśamātmakaṃ ca parāṃ gatiṃ muktiṃ kuto vāpnuyāt ||23||

__________________________________________________________

Like what you read? Consider supporting this website: