Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.15

āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca āḍhya iti | āḍhyo dhanādisampannaḥ | abhijanavān kulīnaḥ | yakṣye yāgādyanuṣṭhānenāpi dīkṣitāntarebhyaḥ sakāśānmahatīṃ pratiṣṭhāṃ prāpsyāmi | dāsyāmistāvakebhyaḥ | modiṣye harṣaṃ prāpsyāmi ityevamajñānena vimohitā mithyābhiniveśaṃ prāpitāḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu dhanena kulena kaścittattulyaḥ syādityata āha āḍhya iti | āḍhyo dhanī, abhijanavān kulīno'pyahamevāsmi | ataḥ ko'nyo'sti sadṛśo mayā na ko'pītyarthaḥ | yogena dānena kaścittattulyaḥ syādityata āha yakṣye yāgenāpyanyānabhibhaviṣyāmi, dāsyāmi dhanaṃ stāvakebhyo naṭādibhyaśca | tataśca modiṣye harṣaṃ lapsye nartakyādibhiḥ sahetyevamajñānenāvivekena vimohitā vividhaṃ mohaṃ bhramaparamparāṃ prāpitāḥ ||15||

The Gītābhūṣaṇa commentary by Baladeva

nanu sampadā kulena cānye tvatsamā vīkṣyante tatkathamīśvarastvamiti cedāha āḍhyaḥ sampannaḥ svato'hamasmyabhijanavān kulīnaśca | na tu kenacinnimittenāto matsadṛśo'nyaḥ ko'sti | na ko'pītyahameveśvaraḥ | ato'haṃ tvabalenaiva yakṣye divyāṅganānāṃ saṅgatiḥ kariṣye | dāsyāmi | tāsāmadharādi khaṇḍayiṣāmyeva mohiṣa ityajñānavimohitāḥ santo narake patantītyagrimeṇānvayaḥ | anekeṣu ciraprayāsasādhyeṣu vastuṣyaccittaṃ tena vibhrāntā vikṣiptā mohamayena jālena samāvṛtā matsyā iva tato nirgantukṣamāḥ | kāmabhogeṣu prasaktā madhye
mṛtāḥ santo narake patantyaśucau vaitaraṇyādau ||1516||

__________________________________________________________

Like what you read? Consider supporting this website: