Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram |
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam ||8||

The Subodhinī commentary by Śrīdhara

nanu vedoktayordharmādharmayoḥ pravṛttiṃ nivṛttiṃ ca kathaṃ na viduḥ | kuto dharmādharmayoranaṅgīkāre jagataḥ sukhaduḥkhādivyavasthā syāt | kathaṃ śaucācārādiviṣayānīśvarājñānativarteran | īśvarānaṅgīkāre ca kuto jagadutpattiḥ syāt | ata āha asatyamiti | nāsti satyaṃ vedapurāṇādipramāṇaṃ yasmin tādṛśaṃ jagadāhuḥ | vedādīnāṃ prāmāṇyaṃ na manyanta ityarthaḥ | taduktaṃ trayo vedasya kartāro bhaṇḍadhūrtaniśācarā ityādi || ataeva nāsti dharmādharmarūpā pratiṣṭhā vyavasthāheturyasya tat | svābhāvikaṃ jagadvaicitryamāhurityarthaḥ | ataeva nāsti
īśvaraḥ kartā vyavasthāpakaśca yasya tādṛśaṃ jagadāhuḥ | tarhi kuto'sya jagata utpattiṃ vadantīti | ata āha aparasparasambhūtamiti | aparaścetyaparasparam | aparasparato'nonyataḥ strīpuruṣayormithunātsambhūtaṃ jagat | kimanyat | kāraṇamasya nāsti anyatkiñcit | kintu kāmahaitukameva | strīpuruṣayorubhayoḥ kāma eva pravāharūpeṇa heturasyetyāhurityarthaḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu dharmādharmayoḥ pravṛttinivṛttiviṣayayoḥ pratipādakaṃ vedākhyaṃ pramāṇamasti nirdoṣaṃ bhagavadājñārūpaṃ sarvalokaprasiddhaṃ tadupajīvīni ca smṛtipurāṇetihāsādīni santi, tatkathaṃ pravṛttinivṛttitatpramāṇādyajñānam | jñāne vājñollaṅghināṃ śāsitari bhagavati sati kathaṃ tadananuṣṭhānena śaucācārādirahitatvaṃ duṣṭānāṃ śāsiturbhagavato'pi lokavedaprasiddhatvādata āha asatyamiti | satyamabādhitatātparyaviṣayaṃ tattvāvedakaṃ vedākhyaṃ pramāṇaṃ tadupajīvi purāṇādi ca nāsti yatra tadasatyaṃ vedasvarūpasya pratyakṣasiddhatve
'pi tatprāmāṇyānabhyupagamādviśiṣṭābhāvaḥ | ata eva nāsti dharmādharmarūpā pratiṣṭhitā vyavasthāheturyasya tadapratiṣṭham | tathā nāsti śubhāśubhayoḥ karmaṇoḥ phaladāneśvaro niyantā yasya tadanīśvaraṃ ta āsurā jagadāhuḥ | balavatpāpapratibandhādvedasya prāmāṇyaṃ te na manyante | tataśca tadbodhitayordharmādharmayorīśvarasya cānaṅgīkārādyatheṣṭācaraṇena te puruṣārthabhraṣṭā ityarthaḥ |

śāstraikasamadhigamyadharmādharmasahāyena prakṛtyadhiṣṭhātrā parameśvareṇa rahitaṃ jagadiṣyate cetkāraṇābhāvātkathaṃ tadutpattirityāśaṅkyāha aparasparasaṃbhūtaṃ kāmaprayuktayoḥ strīpuruṣayoranyonyasaṃyogātsaṃbhūtaṃ jagatkāmahaitukaṃ kāmahetukameva kāmahaitukaṃ kāmātiriktaakāraṇaśūnyam |

nanu dharmādyapyasti kāraṇam ? netyāha kimanyat, anyadadṛṣṭaṃ kāraṇaṃ kimasti ? nāstyevetyarthaḥ | adṛṣṭāṅgīkāre'pi kvacidgatvā svabhāve paryavasānātsvābhāvikameva jagadvaicitryamastu dṛṣṭe sambhavatyadṛṣṭakalpanānavakāśāt | ataḥ kāma eva prāṇināṃ kāraṇaṃ nānyadadṛṣṭeśvarādītyāhuriti lokāyatikadṛṣṭiriyam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

asurāṇāṃ matamāha asatyaṃ mithyābhūtaṃ bhramopalabdhameva jagatte vadnait | apratiṣṭhaṃ pratiṣṭhāśrayastadrahitam | na hi khapuṣpasya kiñcidadhiṣṭhānamastīti bhāvaḥ | anīśvaraṃ mithyābhūtatvādeva īśvarakartṛkametanna bhavati | svedajādīnāmakasmādeva jātatvātaparasparasambhūtam | anyatkiṃ vaktavyam | kāmahaitukaṃ kāmo vādināmicchaiva heturyasya tat | mithyābhūtatvādeva ye yathā kalpayituṃ śaknuvanti tathiavaitaditi |

kecitpunarevaṃ vyācakṣate asatyaṃ nāsti satyaṃ vedapurāṇādikaṃ pramāṇaṃ yatra tat | taduktaṃ trayo vedasya kartāro bhaṇḍadhūrtaniśācarā ityādi | apratiṣṭhaṃ nāsti dharmādharmarūpā pratiṣṭhā vyavasthā yatra tat | dharmādharmāvapi bhramopalabdhāviti bhāvaḥ | anīśvaramīśvaro'pi bhrameṇopalabhyata iti bhāvaḥ |

nanu strīpuṃsayoḥ parasparaprayatnaviśeṣādjagadetadutpannaṃ dṛśyata ityapi bhrama eva kulālasya ghaṭotpādane jñānamiva mātāpitrostādṛśabālotpādane kila nāsti jñānmiti bhāvaḥ | kimanyatkimanyatvaktavyamiti bhāvaḥ | tasmādidaṃ jagatkāmahetukaṃ kāmena svecchayaiva hetukā hetukalpakā yatra tat | yuktibalena ye yatparamāṇumāyeśvarādikaṃ jalpayituṃ śaknuvanti te tadeva tasya hetuṃ vadantītyarthaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

teṣāṃ siddhāntān darśayati tatraikajīvavādināmāha asatyamiti | idaṃ jagadasatyaṃ śuktirajatādivadbhrāntivijṛmbhitam | apratiṣṭhaṃ khapuṣpavannirāśrayam | nāstyeveśvaro janmādiheturyasya tat | so'pi tadvadbhrāntiracita eva | pāramārthike tasmin sthite tannirmitajagattadvaddṛṣṭanaṣṭaprāyaṃ na syāt | tasmādasatyaṃ jagatta eva manyante | ekaiva nirviśeṣo sarvapramāṇāvedyā cidbhramādeko jīvastato'nyajjaḍajīveśvarātmakaṃ tadajñānātpratibhāṣate | āsvarūpasākṣātkārādavisaṃvādi svāpnikamiva hastyaśvarathādikamājāgarāt | sati ca svarūpasākṣātkāre tadajñānakalpitaṃ tajjīvatvena saha nivarteta
svāpnikarathāśādīva suṣuptāviti |

atha svabhāvavādināṃ bauddhānāmāha aparasparasambhūtamiti strīpuruṣasambhogajanyaṃ jaganna bhavati ghaṭotpādane kulālasyeva bālotpādane pitrāderjñānābhāvātsatyapyasakṛtsambhoge santānānutpatteśca svedajādīnāmakasmādutpatteśca | tasmātsvabhāvādevedaṃ bhavatīti |

atha lokāyatikānāmāha kāmahetukamiti | kimanyadvācym | strīpuruṣayoḥ kāma eva pravāhātmanā heturasyeti svārthe ṭhañ | athavā jainānāmāha kāmaḥ svecchayaiva heturasyeti | yuktibalena yo yatkalpayituṃ śaknuyātsa tadeva tasya hetuṃ vadatītyarthaḥ ||8||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ||9||

The Subodhinī commentary by Śrīdhara

kiṃ ca etāmiti | etāṃ lokāyatikānāṃ dṛṣṭiṃ darśanamāśritya naṣṭātmano malīmasacittāḥ santo'lpabuddhayo duṣṭārthamātramatayaḥ | ateva ugraṃ hiṃsraṃ karma yeṣāṃ te ahitā vairiṇo bhūtvā jagataḥ kṣayāya prabhavanti udbhavantītyarthaḥ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

iyaṃ dṛṣṭiḥ śāstrīyadṛṣṭivadiṣṭaivetyāśaṅkyāha etāmiti | etāṃ prāguktāṃ lokāyatikadṛṣṭimavaṣṭabhyālambya naṣṭatmāno bhraṣṭaparalokasādhanā alpabuddhayo dṛṣṭamātroddeśapravṛttamataya ugrakarmāṇo hiṃsā ahitāḥ śatravo jagataḥ prāṇijātasya kṣayāya vyāghrasarpādirūpeṇa prabhavanti utpadyante | tasmādiyaṃ dṛṣṭiratyantādhogatihetutayā sarvātmanā śreyo'rthibhiravaheyaivetyarthaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ vādino'surāḥ kecinnaṣṭātmānaḥ kecidalpajñānāḥ kecidugrakarmāṇaḥ svacchandācārā mahānārakino bhavantītyāha | etāmityekādaśabhiḥ | avaṣṭabhya ālambya ||9||

The Gītābhūṣaṇa commentary by Baladeva

svasvamatanirṇāyakāni darśanāni ca taiḥ kṛtāni yānyāsthāya jagadvinaśyatītyāha etāmiti jātyaikavacanam | etāni darśanānyavaṣṭabhyālambyālpabuddhayo naṣṭātmāno'dṛṣṭadehādiviviktātmatattvā ugrakarmāṇo hiṃsāpaiśunyapāruṣyādikarmaniṣṭhā jagato'hitāḥ śatravaśca santasya kṣayāya prabhavanti parmārthājjagadbhraṃśayantītyarthaḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: