Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||7||

The Subodhinī commentary by Śrīdhara

āsurīṃ vistaraśo nirūpayati pravṛttiṃ cetyādidvādaśabhiḥ | dharme pravṛttimadharmānnivṛttiṃ cāsurasvabhāvā janā na jānanti | ataḥ śaucamācāraḥ satyaṃ ca teṣu nāstyeva ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

varjanīyāmāsurīṃ sampadaṃ prāṇiviśeṣaṇatayā tānahamityataḥ prāktanairdvādaśabhiḥ ślokairvivṛṇoti pravṛttimiti | pravṛttiṃ pravṛttiviṣayaṃ dharmaṃ cakārāttatpratipādakaṃ niṣedhavākyaṃ cāsurasvabhāvā janā na jānanti | atasteṣu na śaucaṃ dvividhaṃ nāpyācāro manvādibhiruktaḥ | na satyaṃ ca priyahitayathārthabhāṣaṇaṃ vidyate | śaucasatyayorācārāntarbhāve'pi brāhmaṇaparivrājakanyāyena pṛthagupādānam | aśaucā anācārā anṛtavādino hyāsurā māyāvinaḥ prasiddhāḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

dharme pravṛttimadharmānnivṛttim ||7||

The Gītābhūṣaṇa commentary by Baladeva

āsuraṃ sargamāha pravṛttiṃ ceti dvādaśabhiḥ | āsurā janā dharme pravṛttimadharmānnivṛttiṃ ca na jānanti | cakārābhyāṃ tayoḥ pratipādake vidhiniṣedhavākye ca na jānanti | vedeṣvāsthābhāvādityuktam | teṣu śaucaṃ bāhyābhyantaraṃ tatpravṛttyupayogi na vidyate | nāpyācāro manvādibhiruktaḥ | na ca satyaṃ prāṇihitānubandhi yathādṛṣṭārthaviṣayavākyamiti gṛdhragomāyuvatteṣāmupadeśādi ||7||

__________________________________________________________

Like what you read? Consider supporting this website: