Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dvau bhūtasargau loke'smin daiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||6||

The Subodhinī commentary by Śrīdhara

āsurī sampatsarvātmanā varjayitavyetyetadarthamāsurīṃ sampadaṃ prapañcayitumāha dvāviti | dvau dviprakārau bhūtānāṃ sargau me sadvacanātśṛṇu | āsura rākṣasaprakṛtyorekīkaraṇena dvāvityuktam | ato rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritā ityādinā navādhyāyoktaprakṛtitraividhyenāvirodhaḥ | spaṣṭamanyat ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhavatu rākṣasī prakṛtirāsuryāmantarbhūtā śāstraniṣiddhakriyonmukhatvena sāmānyātkāmopabhogaprādhānyaprāṇihiṃsāprādhānyābhyāṃ kvacidbhedena vyapadeśopapatteḥ, mānuṣī tu prakṛtistṛtīyā pṛthagasti trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurāḥ [BAU 5.2.1] iti śruteḥ | ataḥ sāpi heyakoṭāvupādeyakoṭau vaktavyetyatrāha dvāviti |

asmin loke sarvasminnapi saṃsāramārge dvau dviprakārāveva bhūtasargau manuṣyasargau bhavataḥ | kau tau daiva āsuraśca, na tu rākṣaso mānuṣo vādhikaḥ sargo'stītyarthaḥ | yo yadā manuṣyaḥ śāstrasaṃskāraprābalyena svabhāvasiddhau rāgadveṣāvabhibhūya dharmaparāyaṇo bhavati sa tadā devaḥ | yadā tu svabhāvasiddharāgadveṣaprābalyena śāstrasaṃskāramabhibhūyādharmaparāyaṇo bhavati sa tadāsura iti dvaividhyopapatteḥ | na hi dharmādharmābhyāṃ tṛtīyā koṭirasti | tathā ca śrūyate dvayā ha prājāpatyā devāścāsurāśca | tataḥ kānīyasā eva devā jyāyasā asurāsta eṣu lokeṣvaspardhanta | te ha devā ūcurhantāsurān
yajña udgīthenātyayāmeti [BAU 1.3.1] iti | damadānadayāvidhipare tu vākye trayāḥ prājāpatyā ityādau damadānadayārahitā manuṣyā asurā eva santaḥ kenacitsādharmyeṇa devā manuṣyā asurā ityupacaryanta iti nādhikyāvakāśaḥ | ekenaiva da ityakṣareṇa prajāpatinā damarahitānmanuṣyān prati damopadeśaḥ kṛtaḥ | dānarahitān prati dānopadeśaḥ, dayārahitān prati dayopadeśaḥ, na tu vijātīyā eva devāsuramanuṣyā iha vivakṣitā mauṣyādhikāratvācchāstrasya | tathā cānta upasaṃharati tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti | tadetattrayaṃ śikṣeddamaṃ dānaṃ
dayām [BAU 5.2.3] iti | tasmādrākṣasī mānuṣī ca prakṛtirāsuryāmevāntarbhavatīti yuktamuktaṃ dvau bhūtasargāviti |

tatra daivo bhūtasargo mayā tvāṃ prati visataraśo vistaraprakāraiḥ proktaḥ sthitaprajñalakṣaṇe dvitīye bhaktalakṣaṇe dvādaśe jñānalakṣaṇe trayodaśe guṇātītalakṣaṇe caturdaśa iha cābhayamityādinā | idānīmāsuraṃ bhūtasargaṃ me madvacanairvistaraśaḥ pratipādyamānaṃ tvaṃ śṛṇu hānārthamavadhāraya samyaktayā jñātasya hi parivarjanaṃ śakyate kartumiti | he pārtheti sambandhasūcanenānupekṣaṇīyatāṃ darśayati ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadapi viṣaṇṇamarjunaṃ pratyāsurīṃ sampadaṃ prapañcayitumāha dvāviti | vistaraśaḥ prokta ityabhayaḥ sattvasaṃśuddhirityādi ||6||

The Gītābhūṣaṇa commentary by Baladeva

tathāpyanivṛttaśokaṃ tamālakṣya āsurīṃ sampadaṃ prapañcayati dvāviti | asmin karmādhikāriṇi manuṣyaloke dvivdhau bhūtasargau manuṣyasṛṣṭī bhavataḥ | yadāyaṃ manuṣyaloke śāstrātsvābhāvikau rāgadveṣau vinirdhūya śāstrīyārthānuṣṭhāyī tadā daivaḥ | yadā śāstramutsṛjya svābhāvikarāgadveṣādhīno'śāstrīyān dharmānācarati, tadā tvāsuraḥ | na hi dharmādharmābhyāmanyā koṭisṛtīyāsti | śrutiścaivamāha dvayā ha prājapatyā devāścāsurāśca ity[BAU 1.3.1] ādinā | tatra daivo vistaraśaḥ proktaḥ abhayamityādinā | athāsuraṃ śṛṇu vistaraśo vakṣyāmi ||6||

__________________________________________________________

Like what you read? Consider supporting this website: