Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

daivī saṃpadvimokṣāya nibandhāyāsurī matā |
śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava ||5||

The Subodhinī commentary by Śrīdhara

etayoḥ sampadoḥ kāryaṃ darśayannāha daivīti | daivī sampattayā yukto mayopadiṣṭe tattvajñāne'dhikārī | āsuryā sampadā yuktastu nityaṃ saṃsārītyarthaḥ | etacchrutvā kimahamatrādhikārī na veti sandehvvyākulacittamarjunamāśvāsayati he pāṇḍava śucaḥ śokaṃ kārṣīḥ | yatastvaṃ daivīṃ sampadabhijāto'si ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

anayoḥ sampadoḥ phalavibhāgo'bhidhīyate daivīti | yasya varṇasya yasyāśramasya ca vihitā sāttvikī phalābhisandhirahitā kriyā tasya daivī sampatsā sattvaśuddhibhagavadbhaktijñānayogasthitiparyantā satī saṃsārabandhanādvimokṣāya kaivalyāya bhavati | ataḥ saivopādeyā śreyo'rthibhiḥ | tu yasya śāstraniṣiddhā phalābhisandhipūrvā sāhaṅkārā ca rājasī tāmasī kriyā tasya sarvāpyāsurī sampat | ato rākṣasī api tadantarbhūtaiva | nibandhāya niyatāya saṃsārabandhāya matā saṃmatā śāstrāṇāṃ tadanusāriṇāṃ ca | ataḥ heyaiva śreyo'rthibhirityarthaḥ | tatraivaṃ satyahaṃ kayā sampadā yukta iti sandihānamarjunamāśvāsayati
bhagavān | śucaḥ | ahamāsuryāṃ sampadā yukta iti śaṅkayā śokamanutāpaṃ kārṣīḥ | daivīṃ sampadamabhilakṣya jāto'si prāgarjitakalyāṇo bhāvikalyāṇaśca tvamasi he pāṇḍava pāṇḍuputreṣvanyeṣvapi daivī sampatprasiddhā kiṃ punastvayīti bhāvaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

etayoḥ sampadoḥ kāryaṃ darśayati daivīti | hanta hanta śarprahārairbandhūn jighaṃsoḥ pāruṣyakrodhādimato mamaiveyamāsurīsampatsaṃsārabandhaprāpikā dṛśyata iti khidyantamarjunamāśvāsayati śucaḥ iti | pāṇḍaveti tava kṣatriyakulotpannasya saṅgrāme pāruṣyakrodhādyā dharmaśāstre vihitā eva | tadanyatraiva te hiṃsādyā āsurī sampaditi bhāvaḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

etayoḥ sampadoḥ phalabhedamāha daivītyardhakena sphuṭam | bāṇavṛṣṭyā pūjyā droṇādīn jighaṃsoḥ krodha pāruṣyavato mameyamāsurī sampatnarakaṃ janayediti śocayantaṃ pārthamālakṣāha śuca iti | he pāṇḍaveti kṣatriyasya te yuddhe bāṇanikṣepapāruṣyādikaṃ vihitatvātdiavyeva sampattato'nyatra tvāsurīti śucaḥ śokaṃ kuru || 5||

__________________________________________________________

Like what you read? Consider supporting this website: