Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dambho darpo'timānaśca krodhaḥ pāruṣyameva ca |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm ||4||

The Subodhinī commentary by Śrīdhara

āsurīṃ sampadamāha dambha iti | dambho dharmadhvajitvam | darpo dhanavidyādinimittaścittasyotsekaḥ | abhimānaḥ pūrvoktaḥ | krodhaśca | pāruṣyameva ca paruṣavacanam | yathā kāṇaṃ cakṣuṣmān virūpaṃ rūpavān hīnābhijanamuttamābhijana ityādi | ajñānaṃ ca avivekajñānaṃ mithyāpratyayaḥ kartavyākartavyādiviṣayaḥ | abhijātasya pārtha kimabhijātasyeti | āha āsurānāṃ sampadāsurī | tāmabhijātasyetyarthaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

ādeyatvena daivīṃ sampadamuktvedānīṃ heyatvenāsurīṃ saṃpadamekena ślokena saṃkṣipyāha dambha iti | dambho dāarmikatayātmanaḥ khyāpanaṃ tadeva dharmadhvajitvam | darpo dhanasvajanādinimitto mahadavadhīraṇāheturgarvaviśeṣaḥ | atimāna ātmanyatyantapūjyatvātiśayādhyāropaḥ | devāśca asurāścobhaye prājāpatyāḥ paspṛdhire tato'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataśceruste'timānenaiva parāvabhūvustasmānnātimanyeta parābhavasya hyetanmukhaṃ yadatimānaḥ iti śatapathaśrutyuktaḥ | krodhaśca svaparāpakāravṛttiheturabhijvalanātmako
'ntaḥkaraṇavṛttiviśeṣaḥ | pāruṣyaṃ pratyakṣarūkṣavadanaśīlatvam | cakāro'nuktānāṃ bhāvabhūtānāṃ cāpalādidoṣāṇāṃ samuccayārthaḥ | ajñānaṃ kartavyākartavyādiviṣayavivekābhāvaḥ | caśabdo'nuktānāmabhāvabhūtānāmadhṛtyādidoṣāṇāṃ samuccayārthaḥ | āsurīmasuraramaṇahetubhūtāṃ rajastamomayīṃ sampadamaśubhavāsanāsantatiṃ śarīrārambhakāle pāpakarmabhirabhivyaktāmabhilakṣya jātasya kupuruṣasya dambhādyā ajñānāntā doṣā eva bhavanti na tvabhayādyā guṇā ityarthaḥ | he pārtheti sambodhayan viśuddhamātṛkatvena tadayogyatvaṃ
sūcayati ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

bandhakāni phalānyāha dambhaḥ svasyādharmikatve'pi dhārmikatvaprakhyāpanam | darpo dhanavidyādihetuko garvo'bhimāno'nyakṛtasammānanākāṅkṣitatvaṃ kalatraputrādiṣvāsaktirvā | krodhaḥ prasiddhaḥ | pāruṣyaṃ niṣṭhuratā | ajñānamavivekaḥ | āsurīmityupalakṣaṇaṃ rākṣasīmapi sampadamabhijātasya rājasyāstāmasasyaśca sampadaḥ prāptisūcakakṣaṇe janma labdhavataḥ puṃsa etāni dambhādīni bhavantītyarthaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

atha narakahetumāsurīṃ sampadamāha dambha ityekena | dambho dhārmikatvakhyātaye dharmānuṣṭhānam | darpo vidyābhijanajanyo garvaḥ | svasminnabhyarcatvabuddhiḥ | krodhaḥ prasiddhaḥ | pāruṣyaṃ pratyakṣaṃ rukṣabhāṣitam | cakāraścāpalādeḥ samuccāyakaḥ | ajñānaṃ kāryākāryavivekadhīśūnyatvam | cakāro'dhṛtyādeḥ samuccāyakaḥ | ete dehārambhakālonmukhairduṣkṛtairvyaktāmāsurīmaśubhavāsanāmabhilakṣya jātasya puruṣasya bhavanti | pāpaḥ pāpena iti śrutiḥ ||4||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: