Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dambho darpo'timānaśca krodhaḥ pāruṣyameva ca |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm ||4||

The Subodhinī commentary by Śrīdhara

āsurīṃ sampadamāha dambha iti | dambho dharmadhvajitvam | darpo dhanavidyādinimittaścittasyotsekaḥ | abhimānaḥ pūrvoktaḥ | krodhaśca | pāruṣyameva ca paruṣavacanam | yathā kāṇaṃ cakṣuṣmān virūpaṃ rūpavān hīnābhijanamuttamābhijana ityādi | ajñānaṃ ca avivekajñānaṃ mithyāpratyayaḥ kartavyākartavyādiviṣayaḥ | abhijātasya pārtha kimabhijātasyeti | āha āsurānāṃ sampadāsurī | tāmabhijātasyetyarthaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

ādeyatvena daivīṃ sampadamuktvedānīṃ heyatvenāsurīṃ saṃpadamekena ślokena saṃkṣipyāha dambha iti | dambho dāarmikatayātmanaḥ khyāpanaṃ tadeva dharmadhvajitvam | darpo dhanasvajanādinimitto mahadavadhīraṇāheturgarvaviśeṣaḥ | atimāna ātmanyatyantapūjyatvātiśayādhyāropaḥ | devāśca asurāścobhaye prājāpatyāḥ paspṛdhire tato'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataśceruste'timānenaiva parāvabhūvustasmānnātimanyeta parābhavasya hyetanmukhaṃ yadatimānaḥ iti śatapathaśrutyuktaḥ | krodhaśca svaparāpakāravṛttiheturabhijvalanātmako
'ntaḥkaraṇavṛttiviśeṣaḥ | pāruṣyaṃ pratyakṣarūkṣavadanaśīlatvam | cakāro'nuktānāṃ bhāvabhūtānāṃ cāpalādidoṣāṇāṃ samuccayārthaḥ | ajñānaṃ kartavyākartavyādiviṣayavivekābhāvaḥ | caśabdo'nuktānāmabhāvabhūtānāmadhṛtyādidoṣāṇāṃ samuccayārthaḥ | āsurīmasuraramaṇahetubhūtāṃ rajastamomayīṃ sampadamaśubhavāsanāsantatiṃ śarīrārambhakāle pāpakarmabhirabhivyaktāmabhilakṣya jātasya kupuruṣasya dambhādyā ajñānāntā doṣā eva bhavanti na tvabhayādyā guṇā ityarthaḥ | he pārtheti sambodhayan viśuddhamātṛkatvena tadayogyatvaṃ
sūcayati ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

bandhakāni phalānyāha dambhaḥ svasyādharmikatve'pi dhārmikatvaprakhyāpanam | darpo dhanavidyādihetuko garvo'bhimāno'nyakṛtasammānanākāṅkṣitatvaṃ kalatraputrādiṣvāsaktirvā | krodhaḥ prasiddhaḥ | pāruṣyaṃ niṣṭhuratā | ajñānamavivekaḥ | āsurīmityupalakṣaṇaṃ rākṣasīmapi sampadamabhijātasya rājasyāstāmasasyaśca sampadaḥ prāptisūcakakṣaṇe janma labdhavataḥ puṃsa etāni dambhādīni bhavantītyarthaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

atha narakahetumāsurīṃ sampadamāha dambha ityekena | dambho dhārmikatvakhyātaye dharmānuṣṭhānam | darpo vidyābhijanajanyo garvaḥ | svasminnabhyarcatvabuddhiḥ | krodhaḥ prasiddhaḥ | pāruṣyaṃ pratyakṣaṃ rukṣabhāṣitam | cakāraścāpalādeḥ samuccāyakaḥ | ajñānaṃ kāryākāryavivekadhīśūnyatvam | cakāro'dhṛtyādeḥ samuccāyakaḥ | ete dehārambhakālonmukhairduṣkṛtairvyaktāmāsurīmaśubhavāsanāmabhilakṣya jātasya puruṣasya bhavanti | pāpaḥ pāpena iti śrutiḥ ||4||

__________________________________________________________

Like what you read? Consider supporting this website: