Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.20

iti guhyatamaṃ śāstramidamuktaṃ mayānagha |
etadbuddhvā buddhimān syātkṛtakṛtyaśca bhārata ||20||

The Subodhinī commentary by Śrīdhara

adhyāyārthamupasaṃharati itīti | ityanena saṃkṣepaprakāreṇa guhyatamamatirahasyaṃ sampūrṇaṃ śāstrameva mayoktam | na tu punarviṃśatiślokamadhyāyamātraṃ he anagha vyasanaśūnya | ata etanmaduktaṃ śāstraṃ buddhyā buddhimān samyagjñānī syaāt | ṛtakṛtyaśca syāt | yo'pi ko'pi he bhārata tvaṃ kṛtakṛtyo'sīti kiṃ vaktavyamiti bhāvaḥ ||20||

saṃsāraśākhinaṃ chittvā spaṣṭaṃ pañcadaśe vibhuḥ |
puruṣottamayogākhye paraṃ padamupādiśat ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
puruṣottamayogo nāma pañcadaśo'dhyāyaḥ
||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmadhyāyārthaṃ stuvannupasaṃharati itīti | iti anena prakāreṇa guhyatamaṃ rahasyatamaṃ sampūrṇaṃ śāstrameva saṃkṣepeṇedamasminnadhyāye mayoktaṃ he'naghāvyasana | etadbuddhvānyo'pi yaḥ kaścidbuddhimānātmajñānavān syātkṛtaṃ sarvaṃ kṛtyaṃ yena na punaḥ kṛtyāntaraṃ yasyāsti sa kṛtakṛtyaśca syāt | viśiṣṭajanmaprasūtena brāhmaṇena yatkartavyaṃ tatsarvaṃ bhagavattattve vidite kṛtaṃ bhavetna tvanyathā kartavyaṃ parisamāpyate kasyacidityabhiprāyaḥ | he bhārata tvaṃ tu mahākulaprasūtaḥ svayaṃ ca vyasanarahita iti kulaguṇena
svaguṇena caitadbuddhvā kṛtakṛtyo bhaviṣyasīti kimu vaktavyamityabhiprāyaḥ ||20||

vaṃśīvibhūṣitakarānnavanīradābhāt
pītāmbarādaruṇabimbaphalādharoṣṭhāt |
pūrṇendusundaramukhādaravindanetrāt
kṛṣṇātparaṃ kimapi tattvamahaṃ na jāne ||1||

sadā sadānandapade nimagnaṃ mano manobhāvamapākaroti |
gatāgatāyāsamapāsya sadyaḥ parāparātītamupaiti tattvam ||2||
śaivāḥ saurāśca gāṇeśā vaiṣṇavāḥ śaktipūjakāḥ |
bhavanti yanmayāḥ sarve so'hamasmi paraḥ śivaḥ ||3||
pramāṇato'pi nirṇīyaṃ kṛṣṇamāhātmyamadbhutam |
na śaknuvanti ye soḍhuṃ te mūḍhā nirayaṃ gatāḥ ||4||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ puruṣottamyogo nāma ṣoḍaśo'dhyāyaḥ
||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

adhyāyārthamupasaṃharati itīti | viṃśatyā ślokairebhiratirahasyaṃ śāstrameva sampūrṇaṃ mayoktam ||20||

jaḍacaitanyavargāṇāṃ vivṛtaṃ kurvatā kṛtam |
kṛṣṇa eva mahotkarṣa ityadhyāyārtha īritaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvayaṃ pañcadaśaḥ saṅgataḥ saṅgataḥ satām ||
||15||

The Gītābhūṣaṇa commentary by Baladeva

athaitadapātreṣvaprakāśyamiti bhāvenāha itīti | ityevaṃ saṃkṣeparūpaṃ puruṣottamatvanirūpakamidaṃ triślokīśāstraṃ tubhyaṃ paramabhaktāya mayoktam | he anagha, tvaāpyapātreṣu naitatprakāśyamiti bhāvaḥ | etadbuddhvā buddhimān parokṣajñānī syāt | kṛtakṛtyo'parokṣajñānī ceti puruṣottamatvajñānamabhyarcyate ||20||

baddhānmuktācca yaḥ puṃso bhinnastadbhṛttaduttamaḥ |
sa pumān harireveti prāptaṃ pañcadaśādataḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye pañcadaśo'dhyāyaḥ
||15||

**********************************************************

Bhagavadgita 16

Like what you read? Consider supporting this website: