Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.11

yatanto yoginaścainaṃ paśyantyātmanyavasthitam |
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ ||11||

The Subodhinī commentary by Śrīdhara

durjñeyaścāyaṃ yato vivekiṣvapi kecitpaśyanti kecinna paśyantītyāha yatanta iti | yatanto dhyānādibhiḥ prayatamānā yoginaḥ kecidenamātmānamātmani dehe'vasthitaṃ viviktaṃ paśyanti | śāstrābhyāsādibhiḥ prayatnaṃ kurvāṇā apyakṛtātmāno'viśuddhacittā ata evācetaso mandamataya enaṃ na paśyanti ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

paśyanti jñānacakṣuṣa ityetadvivṛṇoti yatanta iti | ātmani svabuddhāvavasthitaṃ pratiphalitamenamātmānaṃ yatanto dhyānādibhiḥ prayatamānā yogina eva paśyanti | co'vadhāraṇe | yatamānā apyakṛtātmāno yajñādibhiraśodhitāntaḥkaraṇā ata evācetaso vivekaśūnyā nainaṃ paśyantīti vimūḍhā nānupaśyantītyetadvivaraṇam ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

te ca vivekino yatamānā yogina evetyāha yatanta iti | akṛtātmāno'śuddhacittāḥ ||11||

The Gītābhūṣaṇa commentary by Baladeva

jñānacakṣuṣaḥ paśyanti ityetadvivṛṇvan durjñānatāṃ tasyāhyatanta iti | kecidyogino yatamānāḥ śravaṇādyupāyānanutiṣṭhanta ātmani śarīre'vasthitamenamātmānaṃ paśyanti | kecidyatamānā apyakṛtātmāno'nirmalacittā ato'vacetaso'nuditavivekajñānā enaṃ na paśyantīti durjñeyamātmatattvamityarthaḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: