Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.10

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||10||

The Subodhinī commentary by Śrīdhara

nanu kāryakāraṇasaṅghātavyatirekeṇa evambhūtamātmānaṃ sarve'pi kiṃ na paśyanti | tatrāha utkrāmantamiti | utkrāmantaṃ dehāddehāntaraṃ gacchantaṃ tasminneva dehe sthitaṃ viṣayān bhuñjānaṃ guṇānvitamindriyādiyuktaṃ jīvaṃ vimūḍhā nānupaśyanti nālokayanti | jñānameva cakṣuryeṣāṃ te vivekinaḥ paśyanti ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ dehagataṃ darśanayogayamapi dehātutkrāmantamiti | utkrāmantaṃ dehāntaraṃ gacchantaṃ pūrvasmāt, sthitaṃ vāpi tasminneva dehe, bhuñjānaṃ śabdādīn viṣayān | guṇānvitaṃ sukhaduḥkhamohātmakairguṇairanvitam | evaṃ sarvāsvavasthāsu darśanayogyamapyenaṃ vimūḍhā dṛṣṭādṛṣṭaviṣayabhogavāsanākṛṣṭacetastayātmānātmavivekāyogyā nānupaśyanti | aho kaṣṭaṃ vartata ityajñānanukrośati bhagavān | ye tu pramāṇajanitajñānacakṣuṣo vivekinasta eva paśyanti ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu yamāddehānniṣkrāmati yasmin dehe tiṣṭhati tatra sthitvā yathā bhogān bhuṅkte ityevaṃ viśeṣaṃ nopalabhāmahe | tatrāha utkrāmantaṃ dehānnniṣkrāmantaṃ, sthitaṃ dehāntare vartamānaṃ ca viṣayān bhuñjānaṃ ca guṇānvitamindiryādisahitaṃ vimūḍhā avivekinaḥ jñānacakṣuṣo vivekinaḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ śarīrasthatvenānubhavayogyamavivekinastamātmānaṃ nānubhavantītyāha uditi | śarīrādutkrāmantaṃ tatraiva sthitaṃ sthitvā viṣayān bhuñjānaṃ guṇānvitaṃ sukhaduḥkhamohairindiryādibhirvānvitaṃ yuktamanubhavayogyamapyātmānaṃ vimūḍhāścirantanajñānacakṣuṣo vivekajñānanetrāstu taṃ paśyanti | śarīrādiviviktamanubhavanti ||10||

__________________________________________________________

Like what you read? Consider supporting this website: