Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ||8||

The Subodhinī commentary by Śrīdhara

tānyākṛṣya kiṃ karotīti | atrāha śarīramiti | yadyadā śarīrāntaraṃ karmavaśādavāpnoti yataśca śarīrādutkrāmatīśvaro dehādīnāṃ svāmī tadā pūrvasmātśarīrādetāni gṛhītvā taccharīrāntaraṃ samyagyāti | śarīre satyapi indriyagrahaṇe dṛṣṭāntaḥ | āśayātsvasthānātkusumādeḥ sakāśātgandhān gandhavataḥ sūkṣmānaṃśān gṛhītvā vāyuryathā gacchati tadvat ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

asmin kāle karṣatītyucyate śarīramiti | yadyadotkrāmati bahirnirgacchatīśvaro dehendriyasaṃghātasya svāmī jīvastadā yato dehādutkrāmati tato manaḥṣaṣṭhānīndriyāṇi karṣatīti dvitīyapādasya prathamamanvaya utkramaṇottarabhāvitvādgamanasya | na kevalaṃ karṣatyeva, kintu yadyadā ca pūrvasmāccharīrāntaramavāpnoti tadaitāni manaḥṣaṣṭhāīndriyāṇi gṛhītvā saṃyātyapi samyakpunarāgamanarāhityena gacchatyapi | śarīre satyevendriyagrahaṇe dṛṣṭāntaḥ āśayātkusumādeḥ sthānādgandhān gandhātmakān sūkṣmānaṃśān gṛhītvā yathā vāyurvāti tadvat ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

tānyakṛṣya kiṃ karotītyapekṣāyāmāha śarīramiti | yatsthūlaśarīraṃ karmavaśādavāpnoti, yacca yasmācca śarīrādutkrāmati niṣkrāmati, īśvaro dehendriyādisvāmī jīvaḥ tasmāttatra etānīndriyāṇi bhūtasūkṣmaiḥ saha gṛhītvaiva saṃyāti vāyurgandhāni iveti vāyuryathāśayādgandhāśrayātsrakcandanādeḥ sakāśātsūkṣmāvayavaiḥ saha gandhān gṛhītvānyatra yāti tadvadityarthaḥ |

The Gītābhūṣaṇa commentary by Baladeva

jīvaloke sthita indriyāṇi karṣati ityuktam | tatpratipādayati śarīramiti | īśvaraḥ śarīrendriyāṇaṃ svāmī jīvo yadyadā pūrvaśarīrādanyaccharīramavāpnoti, yadā cāptāccharīrādutkrāmati, tadaitānīndriyāṇi bhūtasūkṣmaiḥ saha gṛhṭivā yātyāśayātpuṣpakośādgandhān gṛhītvā vāyuriva sa yathānyatra yāti tadvat ||8||

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||9||

The Subodhinī commentary by Śrīdhara

tānyevendriyāṇi darśayan yadarthaṃ gṛhītvā gacchati tadāha śrotramiti | śrotrādīni bāhyendriyāṇi manaścāntaḥkaraṇaṃ, tānyadhiṣṭāyāśritya śabdādīn viṣayānayaṃ jīva upabhuṅkte ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

tānyevendriyāṇi darśayan yadarthaṃ gṛhītvā gacchati tadāha śrotramiti | śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca | cakārātkarmendriyāṇi prāṇaṃ ca manaśca ṣaṣṭhamadhiṣṭhāyaivāśrityaiva viṣayān śabdādīnayaṃ jīva upasevate bhuṅkte ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra gatvā kiṃ karotītyata āha śrotramiti | śrotrādīnīndriyāṇi manaścādhiṣṭhāyāśritya viṣayān śabdādīnupabhuṅkte ||9||

The Gītābhūṣaṇa commentary by Baladeva

tāni gṛhītvā kimarthaṃ yāti | tatrāha śrotramiti | śrotrādīni samanaskānyadhiṣṭhāyāśrityāyaṃ jīvo viṣayān śabdādīnupabhuṅkte | tadarthaṃ tadgrahaṇamityarthaḥ | caśabdātkarmendriyāṇi ca pañca prāṇāṃścādhiṣṭhāye tyavagamyam ||9||

__________________________________________________________

Like what you read? Consider supporting this website: