Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||7||

The Subodhinī commentary by Śrīdhara

nanu ca tvadīyaṃ dhāma prāptāḥ santo yadi na nivartante tarhi sati sampadya na viduḥ sati sampadyāmahe ityādi śruteḥ suṣuptipralayasamaye tattvaprāptiḥ sarveṣāmastīti ko nāma saṃsārī syādityāśaṅkya saṃsāriṇaṃ darśayati mamaiveti pañcabhiḥ | mamaivāṃśo yo'yamavidyayā jīvabhūtaḥ sanātanaḥ sarvadā saṃsāritvena prasiddhaḥ | asau suṣuptipralayayoḥ prakṛtau līnatayā sthitāni manaḥ ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi punarjīvaloke saṃsāropabhogārthamākarṣati | etacca karmendriyāṇāṃ prāṇasya
copalakṣaṇārtham | ayaṃ bhāvaḥ saatyaṃ suṣuptipralayayorapi madaṃśatvātsarvasāpi jīvamātrasya mayi layādastyeva matprāptiḥ | tathāpyavidyāyāvṛtasya sānuśayasya saprakṛtike mayi layaḥ | na tu śuddhe | taduktam avyaktādvyaktayaḥ sarve prabhantītyādinā | ataśca punaḥ saṃsārāya nirgacchanavidvān prakṛtau līnatayā sthitāni svopādhibhūtānīndriyāṇi ākarṣati | viduṣāṃ tu śuddhasvarūpaprāpternāvṛttiriti ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

jīvasya tu pāramārthikaṃ svarūpaṃ brahmaivetyasakṛdāveditam | tadetatsarvaṃ pratipādyata uttareṇa granthena | tatra jīvasya brahmarūpatvādajñānanivṛttyā tatsvarūpaṃ prāptasya tato na pracyutiriti pratipādyate mamaivāṃśa [Gītā 15.7a] iti ślokārdhena | suṣuptau tu sarvakāryasaṃskārasahitājñānasattvāttataḥ punaḥ saṃsāro jīvasyeti manaḥṣaṣṭhāni [Gītā 15.7b] iti ślokārdhena pratipādyate | tatastasya vastuto'saṃsāriṇo'pi māyayā saṃsāraṃ prāptasya mandamatibhirdehatādātmyaṃ prāpitasya dehādvyatirekaḥ pratipādyate śarīram [Gītā 15.8] ityādinā ślokārdhena | śrotraṃ cakṣur[ṅītā
15.9] ityādinā tu yathāyathaṃ svaviṣayeṣvindriyāṇāṃ pravartakasya tasya tebhyo vyatirekaḥ pratipādyate | evaṃ dehendriyādivilakṣaṇamutkrāntyādisamaye svātmarūpatvātkimiti sarve na paśyantītyāśaṅkāyāṃ viṣayavikṣiptacittā darśanayogyamapi taṃ na paśyantītyuttaramucyate utkrāmantam [Gītā 15.10a] ityādinā ślokena | taṃ jñānacakṣuṣaḥ paśyantīti vivṛtaṃ yatanto yoginaḥ [Gītā 15.11a] iti ślokārdhena | vimūḍhā nānupaśyanti [Gītā 15.10b] ityetadvivṛtaṃ yatanto'pi [Gītā 15.11b] iti ślokārdheneti pañcānāṃ ślokānāṃ saṅgatiḥ | idānīṃ akṣarāṇi vyākhyāsyāmo mameti |

mamaiva paramātmano'ṃśo niraṃśasyāpi māyayā kalpitaḥ sūryasyeva jale nabhasa iva ca ghaṭe mṛṣābhedavānaṃśa ivāṃśo jīvaloke saṃsāre, sa ca prāṇadhāraṇopādhinā jīvabhūtaḥ kartā bhoktā saṃsaratīti mṛṣaiva prasiddhimupāgataḥ sanātano nitya upādhiparicchede'pi vastutaḥ paramātmatvarūpatvāt | ato jñānādijñānanivṛttyā svasvarūpaṃ brahma prāpya tato na ni
vartanta iti yuktam |

evambhūto'pi suṣuptātkathamāvartata ityāha manaḥ ṣaṣṭhaṃ yeṣāṃ tāni śrotratvakcakṣūrasanaghrāṇākhyāni pañcendriyāīndrasyātmano viṣayopalabdhikaraṇatayā liṅgāni jāgratsvapnabhogajanakakarmakṣaye prakṛtisthāni prakṛtāvajñāne sūkṣmarūpeṇa sthitāni punarjāgradbhogajanakakarmodaye bhogārthaṃ karṣati kūrmo'ṅgānīva prakṛterajñānādākarṣati viṣayagrahaṇayogyatayāvirbhāvayatītyarthaḥ | ato jñānādanāvṛttāvapyajñānādāvṛttirnānupapanneti bhāvaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

tvadbhaktyā saṃsāramatikrāmyan tapadagāmī jīvaḥ ka ityapekṣāyāmāha mamaivāṃśa iti | yaduktaṃ vārāhe svāṃśaścātha vibhinnāṃśa iti dvedhāyamiṣyate | vibhinnāṃśastu jīvaḥ syātiti | sanātano nityaḥ sa ca baddhadaśāyāṃ manaḥ eva ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi prakṛtāvupādhau sthitāni karṣati | mamaiva etānīti svīyatvābhimānena gṛhītāṃ pādārgalaśṛṅkhalāmiva karṣati ||7||

The Gītābhūṣaṇa commentary by Baladeva

nanu tvatprapattyā yastatpadaṃ yāti, sa jīvaḥ ka ityapekṣāyāmāha mamaiveti | jīvaḥ sarveśvarasya mamaivāṃśo, na tu brahmarudrāderīśvarasya, sa ca sanātano nityo, na tu ghaṭākāśādivatkalpitaḥ | sa ca jīvaloke prapañce sthito manaḥṣaṣṭhānīndriyāṇi śrotrādīni karṣati pādādiśṛṅkhalā iva vahati | tāni kīdṛṃśītyāha prakṛtisthāni prakṛtivikārabhūtāhaṅkārakāryāṇītyarthaḥ | tatra manaḥ sāttvikāhaṅkārasya śrotrādikaṃ tu rājasāhaṅkārasya kāryamiti bodhyam | bhagavatprapattyā prākṛtakaraṇahīno bhagavallokaṃ gatastu bhāgavatairdehakaraṇairvibhūṣaṇairiva viśiṣṭo bhagavantaṃ saṃśrayan
nivasatīti sūcyate sa eṣa brahmaniṣṭha idaṃ śarīraṃ martyamatisṛjya brahmābhisampadya brahmaṇā paśyati brahmaṇā śṛṇoti brahmaṇaivedaṃ sarvamanubhavati iti mādhyandināyanaśruteḥ | vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ [BhP 3.15.14] ityādi smṛteśca | bhagavatsaṅkalpasiddhacidvigrahastatra bhavatīti |

yattu ghaṭākāśavajjalākāśavadvā jīve brahmaṇo'ṃśo'ntaḥkaraṇenāvacchedāttasmin pratibimbanāśādvā ghaṭajalanāśe tattadākāśasya śuddhākāśatvavadantaḥkaraṇanāśe jīvāṃśasya śuddhabrahmatvamiti vadanti, na tatsāram, jīvabhūtaḥ, mamāṃśaḥ, sanātanaḥ ityuktivyākopāt | paricchedādivādadvayasya dehino'smin yathā [Gītā 2.12] ityatra pratyākhyānācca | pratibimbasādṛśyāttu tattvaṃ mantavyamambuvadadhikaraṇavinirṇayāt | tasmātbrahmopasarjanatvaṃ jīvasya brahmāṃśatvaṃ vidhumaṇḍalasya śatāṃśaḥ śukramaṇḍalamityādau dṛṣṭaṃ cedamekavastvekadeśatvaṃ cāṃśatvamāhuḥ | brahma khalu śaktimad
ekaṃ vastu brahmaśaktiḥ, itastvanyāṃ prakṛtiṃ viddhi me parāṃ jīvabhūtām [Gītā 7.5] iti pūrvokteratastadekadeśāttadaṃśo jīvaḥ ||7||

__________________________________________________________

Like what you read? Consider supporting this website: