Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñair
gacchantyamūḍhāḥ padamavyayaṃ tat ||5||

The Subodhinī commentary by Śrīdhara

tatprāptau sādhanāntarāṇi darśayannāha nirmāneti | nirgatau mānamohau ahaṅkāramithyātisiveśau yebhyaste | jitaḥ putrādisaṅgarūpo doṣo yaiste | adhyātma ātmajñāne nityāḥ pariniṣṭhitāḥ | viśeṣeṇa nivṛttaḥ kāmo yebhyaste | sukhaduḥkhahetutvātsukhaduḥkhasaṃjñāni śītoṣṇādīni dvandvāni | tairvimuktāḥ | ata evāmūḍhā nivṛtāvidyāḥ santaḥ | tadavyayaṃ padaṃ gacchanti ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

parimārgaṇapūrvakaṃ vaiṣṇavaṃ padaṃ gacchatāmaṅgāntarāṇyāha nirmāṇeti | māno'haṅkāro garvaḥ | mohastvaviveko viparyayo | tābhyāṃ niṣkrāntā nirmānamohāḥ | tau nirgatau yebhyaste | tathāhaṅkārāvivekābhyāṃ rahitā iti yāvat | jitasaṅgadoṣāḥ priyāpriyasaṃvidhāvapi rāgadveṣavarjitā iti yāvat | adhyātmanityāḥ paramātmasvarūpalokcanatatparāḥ | vinivṛttakāmā viśeṣeto niravaśeṣeṇa nivṛttāḥ kāmā viṣayabhogā yeṣāṃ te | vivekavairāgyadvārā tyaktasarvakarmāṇa ityarthaḥ | dvandvaiḥ
śītoṣṇādikṣutpipāsādibhiḥ sukhaduḥkhasaṃjñaiḥ sukhaduḥkhahetutvātsukhaduḥkhanāmakaiḥ sukhaduḥkhasaṅgairiti pāṭhāntare sukhaduḥkhābhyāṃ saṅgaḥ sambandho yeṣāṃ taiḥ sukhaduḥkhasaṅgairdvandvairvimuktāḥ parityaktāḥ | amūḍhā vedāntapramāṇasaṃjātasamyagjñānanivāritātmaājñānāstadavyayaṃ yathoktaṃ padaṃ gacchanti ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadbhaktau satyāṃ janāḥ kīdṛśā bhūtvā taṃ padaṃ prāpnuvantītyapekṣāyāmāha nirmāneti | adhyātmanityā adhyātmavicāro nitynityakartavyo yeṣāṃ te paramātmālocanatatparāḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

tatprapattau satyāṃ kīdṛśāḥ santastatpadaṃ prāpnuvantītyāha nirmāneti | mānaḥ satkārajanyo garvaḥ | moho mithyābhiniveśastābhyāṃ nirgatāḥ | jitaḥ saṅgadoṣaḥ priyabhāryādisnehalakṣaṇo yaiste | adhyātmaṃ svaparātmaviṣayako vimarśaḥ sa nityo nityakartavyo yeṣāṃ te | sukhādihetutvāttatsaṃjñairdvandvaiḥ śītoṣṇādibhirvimuktāstatsahiṣṇavaḥ | amūḍhāḥ prapattividhijñāḥ ||5||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama ||6||

The Subodhinī commentary by Śrīdhara

tadeva gantavyaṃ padaṃ viśinaṣṭi na taditi | tatpadaṃ sūryādayo na prakāśayanti | yatprāpya na nivartante yoginaḥ | taddhāma svarūpaṃ paramaṃ mama | anena sūryādiprakāśaviṣayatvena jaḍatvaśītoṣṇādidoṣaprasaṅgo nirastaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadeva gantavyaṃ padaṃ viśinaṣṭi na taditi | yadvaiṣṇavaṃ padaṃ gatvā yogino na nivartante tatpadaṃ sarvāvabhāsanaśaktimānapi sūryo na bhāsayate | sūryāstamaye'pi candro bhāsako dṛṣṭa ityāśaṅkyāha na śaśāṅkaḥ | sūryācandramasorubhayorapyastamaye'gniḥ prakāśako dṛṣṭa ityāśaṅkyāha na pāvakaḥ | bhāsayata ityubhayatrāpyanuṣajyate | kutaḥ sūryādīnāṃ tatra prakāśanāsāmarthyamityata āha taddhāma jyotiḥ svayaṃprakāśamādiyādisakalajaḍajyotiravabhāsakaṃ paramaṃ prakṛṣṭaṃ mama viṣṇoḥ svarūpātmakaṃ padam
| na hi yo yadbhāsyaḥ sa svabhāsakaṃ taṃ bhāsayitumīṣṭe | tathā ca śrutiḥ

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || [KaṭhU 2.2.15] iti |

etena tatpadaṃ vedyaṃ na , ādye vedyabhinnaveditṛsāpekṣatvena dvaitāpattirdvitīye svapuruṣārthatvāpattirityapāstam | avedyatve satyapi svayamaparokṣatvāttatrāvedyatvaṃ sūryādyabhāsyatvenātroktaṃ, sarvabhāsakatvena tu svayamaparokṣatvaṃ yadādityagataṃ teja ityatra vakṣyati | evamubhābhyāṃ ślokābhyāṃ śruterdaladvacaṃ vyākhyātamiti draṣṭavyam ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatpadameva kīdṛśamityapekṣāyāmāha na taditi | auṣṇyaśaityādiduḥkharahitaṃ tatsvaprakāśamiti bhāvaḥ | tanmama paramaṃ dhāma sarvotkṛṣṭamajaḍamatīndriyaṃ tejaḥ sarvaprakāśakam | yaduktaṃ harivaṃśe

tatparaṃ paramaṃ brahma sarvaṃ vibhajate jagat |
mamaiva tadghanaṃ tejo jñātumarhasi bhārata || [HV 2.114.12] iti |

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || iti [KaṭhU 2.2.15] śrutibhyaśca ||6||

The Gītābhūṣaṇa commentary by Baladeva

gantavyaṃ padaṃ viśiṣyan paricāyayati na taditi | prapannā yadgatvā yato na nivartante | tanmamaiva dhāma svarūpaṃ paramaṃ śrīmat | sarvāvabhāsakā api sūryādayastanna bhāsayanti prakāśayanti | na tatra sūryo bhāti ityādiśruteśca | sūryādibhiraprakāśyasteṣāṃ prakāśakaḥ svaprakāśakacidvigraho lakṣmīpatirahameva padaśabdabodhyaḥ prapannairlabhya ityarthaḥ ||6||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: