Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.25

mānāpamānayostulyastulyo mitrāripakṣayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyate ||25||

The Subodhinī commentary by Śrīdhara

api ca māneti | māne'pamāne ca tulyaḥ | mitrapakṣe'ripakṣe ca tulyaḥ | sarvān dṛṣṭādṛṣṭārthānārambhānudyamān parityaktuṃ śīlaṃ yasya saḥ | evambhūtācārayukto guṇātīta ucyate ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

mānaḥ satkāra ādarāparaparyāyaḥ | apamānastiraskāro'nādarāparaparyāyaḥ | tayostulyo harṣaviṣādaśūnyaḥ | nindāstutī śabdarūpe mānāpamānau tu śabdamantareṇāpi kāyamanovyāpāraviśeṣāviti bhedaḥ | atra pakāravakārayoḥ pāṭhavikalpe'pyarthaḥ sa eva | tulyo mitrāripakṣayoḥ | mitrapakṣasyevāripakṣasyāpi dveṣāviṣayaḥ svayaṃ tayoranugrahanigrahaśūnya iti | sarvārambhaparityāgī | ārabhyanta ityārambhāḥ karmāṇi tān sarvān parityaktuṃ śīlaṃ yasya sa tathā | dehayātrāmātravyatirekeṇa sarvakarmaparityāgītyarthaḥ | udāsīnavad
āsīna ityādyuktaprakārācāro guṇātītaḥ sa ucyate | yaduktamupekṣakatvādi tadvidyodayātpūrvaṃ yatnasādhyaṃ vidyādhikāriṇā sādhanatvenānuṣṭheyamutpannāyāṃ tu vidyāyāṃ jīvanmuktasya guṇātītasyoktaṃ dharmajātamayatnasiddhaṃ lakṣaṇatvena tiṣṭhatyarthaḥ ||25||

The Gītābhūṣaṇa commentary by Baladeva

māneti sphuṭārthaḥ | nindāstutī vāgvyāpāreṇa sādhye | mānāpamānau tu kāyamanovyāpāreṇāpi syātāmiti bhedaḥ | sarveti dehayātrāmātrādanyatsarvakarma grāhyam | ya īdṛśo guṇātītaḥ undāsīnavatityādyuktā yasyācārḥ parairapi saṃvedyāḥ sa guṇātīto bodhyo na tu tadupapattivāvadūka iti bhāvaḥ ||25||

__________________________________________________________

Like what you read? Consider supporting this website: