Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.24

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||24||

The Subodhinī commentary by Śrīdhara

api ca sameti | same sukhaduḥkhe yasya | yataḥ svasthaḥ svarūpa eva sthitaḥ | ataeva samāni loṣṭāśmakājcanāni yasya | tulye piryāpriye sukhaduḥkhahetubhūte yasya | dhīro dhīmān | tulyo nindā cātmanaḥ saṃstutiśca yasya ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

same duḥkhasukhe dveṣarāgaśūnyatayānātmadharmatayānṛtatayā ca yasya sa samaduḥkhasukhaḥ | kasmādevaṃ yasmātsvasthaḥ svasminnātmanyeva sthito dvaitadarśanaśūnyatvāt | ata eva samāni heyopādeyabhāvarahitāni loṣṭāśmakāñcanāni yasya sa tathā | loṣṭaḥ pāṃsupiṇḍaḥ | ata eva tulye priyāpriye sukhaduḥkhasādhane yasya hitasādhanatvabuddhiviṣayatvābhāvenopekṣaṇīyatvāt | dhīro dhīmān dhṛtimān | ata eva tulye | nindātmasaṃstutī doṣakīrtanaguṇakīrtane yasya sa guṇātīta ucyata iti dvitīyagatenānvayaḥ ||24||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ca sameti | yato'yaṃ svasthaḥ svarūpaniṣṭho'taeva samaduḥkhasukhaḥṅsame anātmadharmatvāttulye sukhaduḥkhe yasya saḥ | samānyanupādeyatayā tulyāni losṭrādīni yasya saḥ | loṣṭramṛtpiṇḍatulye priyāpriye sukhaduḥkhasādhane vastunī yasya saḥ | dhīraḥ prakṛtipuruṣavivekakuśalaḥ | tulye nindātmasaṃstutī yasya saḥ | tatprayojakayordoṣaguṇayorātmagatatvābhāvādityarthaḥ | ya īdṛśo guṇatītaḥ sa ucyata iti dvitīyenānvayaḥ ||24||

__________________________________________________________

Like what you read? Consider supporting this website: