Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.23

udāsīnavadāsīno guṇairyo na vicālyate |
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ||23||

The Subodhinī commentary by Śrīdhara

tadevaṃ svasaṃvedyaṃ guṇātītasya lakṣaṇamuktvā parasaṃvedyaṃ tasya lakṣaṇaṃ vaktuṃ dvitīyapraśnasya kimācāra ityasyottaramāha udāsīnavaditi tribhiḥ | udāsīnavatsākṣitayāsīnaḥ sthitaḥ san guṇairguṇakāryaiḥ sukhaduḥkhādibhirna yo vicālyate svarūpānna pracyavate api tu guṇā eva svakāryeṣu vartante | etairmama sambandha eva nāstīti vivekajñānena yastuṣṇīmavatiṣṭhati | parasmaipadamārṣam | neṅgate na calati ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ lakṣḥEṛE

The Sārārthavarṣiṇī commentary by Viśvanātha

kimācāraḥ iti dvitīyapraśnasyottaramāha udāsīnavaditi tribhiḥ | guṇakāryaiḥ sukhaduḥkhādibhiryo na vicālyate svarūpāvasthānna cyavate, api tu guṇa eva svasvakāryeṣu vartanta ityeveti ebhirmama sambandha eva nāstīti vivekajñānena yastūṣṇīmavatiṣṭhati parasmaipadamārṣam | neṅgate na kvāpi daihikakṛtye yatate | guṇātītaḥ sa ucyate iti guṇātītasya etāni cihnāni etānācārāṃśca dṛṣṭvaiva guṇātīto vaktavyo na tu guṇātītatvopapattivāvadūko guṇātīto vaktavya iti bhāvaḥ ||2325||

The Gītābhūṣaṇa commentary by Baladeva

atha parasaṃvedyalakṣaṇaṃ vaktuṃ kimācāraḥ iti dvitīyapraśnasyottaramāha udāsīneti tribhiḥ | udāsīno madhyastho yathā vivādinoḥ pakṣagrahaiḥ svamādhyasthyānna vicālyate, tayā sukhaduḥkhādibhāvena parṇatairguṇairyo nātmāvasthitairvicālyate, kintu guṇāḥ svakāryeṣu prakāśādiṣu vartante | mama tairna sambandha iti niścitya tūṣṇīmavatiṣṭhate | neṅgate guṇakāryānurūpeṇa na ceṣṭate | guṇātītaḥ sa ucyate iti tṛtīyenānvayaḥ ||23||

__________________________________________________________

Like what you read? Consider supporting this website: