Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.19

nānyaṃ guṇebhyaḥ kartāraṃ yadā drṣṭānupaśyati |
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati ||19||

The Subodhinī commentary by Śrīdhara

tadevaṃ prakṛtiguṇasaṅgakṛtaṃ saṃsāraprapañcamuktvā idānīṃ tadvivekato mokṣaṃ darśayati nānyamiti | yadā tu draṣṭā vivekī bhūtvā buddhyādyākārapariṇatebhyo guṇebhyo'nyaṃ kartāraṃ nānupaśyati | api tu guṇa eva karmāṇi kurvantīti paśyati | guṇebhyaśca paraṃ vyatiriktaṃ tatsākṣiṇamātmānaṃ vetti | sa tu madbhāvaṃ brahmatvamadhigacchati prāpnoti ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

asminnadhyāye vaktavyatvena prastutamarthatrayam | tatra kṣetrakṣetrajñasaṃyogasyeśvarādhīnatvaṃ ke guṇāḥ kathaṃ te badhnantītyarthadvayamuktam | adhunā tu guṇebhyaḥ kathaṃ mokṣaṇaṃ muktasya ca kiṃ lakṣaṇamiti vaktavyamavaśiṣyate | tatra mithyājñānātmakatvādguṇānāṃ samyagjñānāttebhyo mokṣaṇamityāha nānyamiti | guṇebhyaḥ kāryakāraṇaviṣayākārapariṇatebhyo'nyaṃ kartāraṃ yadā draṣṭā vicārakuśalaḥ sannanupaśyati vicāramanu na paśyati guṇā evāntaḥkaraṇabahiṣkaraṇaśarīraviṣayabhāvāpannāḥ
sarvakarmaṇāṃ kartāra iti paśyati | guṇebhyaśca tattadavasthāviśeṣeṇa pariṇatebhyaḥ paraṃ guṇatatkāryāsaṃspṛṣṭaṃ tadbhāsakamādityamiva jalatatkampādyasaṃspṛṣṭaṃ nirvikāraṃ sarvasākṣiṇaṃ sarvatra samaṃ kṣetrajñamekaṃ vetti | madbhāvaṃ madrūpatāṃ sa draṣṭādhigacchati ||19||

vīśvāṇaṭḥḥ guṇakṛtaṃ saṃsāraṃ darśayitvā guṇātītaṃ mokṣaṃ darśayati nānyamiti dvābhyām | guṇebhyaḥ kartṛkaraṇviṣayākāreṇa pariṇatebhyo'nyaṃ kartāraṃ draṣṭā jīvo yadā nānupaśyati, kintu guṇā eva sadaiva kartāra ityevamanupaśyati anubhavatītyarthaḥ | guṇebhyaḥ paraṃ vyatirikamevātmānaṃ vetti tadā sa draṣṭā madbhāvaṃ mayi sāyujyamadhigacchati prāpnoti | tatra tādṛśajñānānantaramapi mayi parāṃ bhaktiṃ kṛtvaiva ityupāntaślokārthadṛṣṭyā jñeyam ||19||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ guṇavivekātsaṃsāramuktvā tadvivekānmokṣamāha nānyamiti dvābhyām | draṣṭā tattvayāthātmyadarśī jīvo yadā dehendriyātmanā pariṇatebhyo guṇebhyo'nyaṃ kartāraṃ nānupaśyati guṇān kartīn paśyatyātmānaṃ guṇebhyaḥ paramakartāraṃ vetti | tadā sa madbhāvamadhigacchati | ayamāśayaḥ na khalu vijñānānando viśuddho jīvo yuddhayajñādiduḥkhamayakarmaṇāṃ kartā, kintu guṇamayadehendriyavāneva saṃstatheti guṇahetukatvādguṇaniṣṭhaṃ tatkarmakartṛtvaṃ na tu viśuddhātmaniṣṭhamiti yadānupaśyati, tadā madbhāvamasaṃsāritvaṃ matparabhaktiṃ | labhata
iti purāpyetadabhāṣi | iha guṇahetukaṃ kartṛtvaṃ śuddhasya niṣiddhaṃ, na tu śuddhaniṣṭhamiti | tasya draṣṭā ityādinoktam ||19||

__________________________________________________________

Like what you read? Consider supporting this website: