Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.18

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ |
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ ||18||

The Subodhinī commentary by Śrīdhara

idānīṃ sattvādivṛttiśīlānāṃ phalabhedamāha ūrdhvamiti | sattvasthāḥ sattvavṛttipradhānāḥ | ūrdhvaṃ gacchanti sattvotkarṣatāratamyāduttarottaraṇataguṇānandānmanuṣyagandharvapitṛdevādilokān satyalokaparyantān prāpnuvantītyarthaḥ | rājasāstu tṛṣṇādyākulā madhye tiṣṭhanti | manuṣyaloka eva utpadyante | jaghanyo nikṛṣṭastamoguṇaḥ | tasya vṛttiḥ pramādamohādiḥ | atra sthitā adhogacchanti | tamaso vṛttitāratamyāttāmisrādiṣu nirayeṣu utpadyante ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ sattvādivṛttasthānāṃ prāguktameva phalamūrdhvamadhyādhobhāvenāha ūrdhvamiti | atra tṛtīye guṇe vṛttaśabdayogādādyayorapi vṛttameva vivakṣitam | tena sattvasthāḥ sattvavṛtte śāstrīye jñāne karmaṇi ca niratā ūrdhvaṃ satyalokaparyantaṃ devalokaṃ gacchanti te deveṣūtpadyante jñānakarmatāratamyena | tathā madhye manuṣyaloke puṇyapāpamiśre tiṣṭhanti na tūrdhvaṃ gacchantyadho manuṣyeṣūtpadyante rājasā rajoguṇavṛtte lobhādipūrvake rājase karmaṇi niratāḥ | jaghanyaguṇavṛttasthā jaghanyasya guṇadvayāpekṣayā paścādbhāvino nikṛṣṭasya tamaso guṇasya vṛtte nidrālasyādau sthitā adho gacchanti paścādiṣūtpadyante
| kadācijjaghanyaguṇavṛttasthāḥ sāttvikā rājasāśca bhavantyata āha tāmasāḥ sarvadā tamaḥpradhānāḥ | itareṣāṃ kadācittadvṛttasthatve'pi na tatpradhānateti bhāvaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

sattvasthāḥ sattvtāratamyenordhvaṃ satyalokaparyantam | madhye manusyaloka eva | jaghanyaścāsau guṇaśceti tasya vṛttiḥ pramādālasyādistatra sthitā adho gacchanti narakaṃ yānti ||18||

The Gītābhūṣaṇa commentary by Baladeva

atha sattvādivṛttiniṣṭhānāṃ tānyeva phalānyūrdhvamadhyādhobhāvenāha ūrdhvamiti | tamasi vṛttiśabdāditarayośca vṛttirvivakṣitā | sattvasthāḥ sattvavṛttiniṣṭhāḥ sattvatāratamyenordhvaṃ satyalokaparyantaṃ gacchanti | rājasā rajovṛttiniṣṭhā madhye puṇyapāpamiśrite manuṣyaloke tiṣṭhanti | manuṣyā eva bhavanti rajastāratamyena | jaghanyaḥ sattvarajo'pekṣayā nikṛṣṭo yo guṇastamaḥsaṃjñastadvṛttau pramādādau sthitāstvadho gacchanti tamastāratamyena paśupakṣisthāvarādiyoniṃ labhante | tāmasā ityuktisteṣāṃ sarvadā tamasi sthitiṃ vyanakti ||18||

__________________________________________________________

Like what you read? Consider supporting this website: