Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.17

sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca |
pramādamohau tamaso bhavato'jñānameva ca ||17||

The Subodhinī commentary by Śrīdhara

tatraiva hetumāha sattvāditi | sattvājjñānaṃ sañjāyate | ataḥ sāttvikasya karmaṇaḥ prakāśabahulaṃ sukhaṃ phalaṃ bhavati | rajaso lobho jāyate | tasya ca duḥkhahetutvāttatpūrvakasya karmaṇo duḥkhaṃ phalaṃ bhavati | tamasastu pramādamohājñānāni bhavanti | tatastāmasasya karmaṇo'jñānaprāpakaṃ phalaṃ bhavatīti yuktamevetyarthaḥ ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśaphalavaicitrye pūrvoktameva hetumāha sattvāditi | sarvakaraṇadvārakaṃ prakāśarūpaṃ jñānaṃ sattvātsaṃjāyate | atastadanurūpaṃ sāttvikasya karmaṇaḥ prakāśabahulaṃ sukhaṃ phalaṃ bhavati | rajaso lobho viṣayakoṭiprāptyāpi nivartayitumaśakyo'bhilāṣaviśeṣo jāyate | tasya ca nirantaramupacīyamānasya pūrayitumaśakyasya sarvadā duḥkhahetutvāttatpūrvakasya rājasasya karmaṇo duḥkhaṃ phalaṃ bhavati | evaṃ pramādamohau tamasaḥ sakāśādbhavato jāyete | ajñānameva ca bhavati | evakāraḥ prakāśapravṛttivyāvṛttyarthaḥ | atastāmasasya karmaṇastāmasamajñānādiprāyam
eva phalaṃ bhavatīti yuktamevetyarthaḥ | atra cājñānamaprakāśaḥ | pramādo mohaścāprakāśo'pravṛttiścetyatra vyākhyātau ||17||

The Gītābhūṣaṇa commentary by Baladeva

īdṛkphalavaicitrye prāguktameva hetumāha sattvāditi | sattvātprakāśalakṣaṇaṃ jñānaṃ jāyate | ataḥ sāttvikasya karmaṇaḥ prakāśapracuraṃ sukhaṃ phalam | rajaso lobhastṛṣṇāviśeṣo yo viṣayakoṭibhirapyabhisevitairduṣpūrastasya ca duḥkhahetutvāttatpūrvakasya karmaṇo duḥkhapracuraṃ kiñcitsukhaṃ phalam | tamasastu pramādādīni bhavantyatastatpūrvakasya karmaṇo'caitanyapracuraṃ duḥkhameva phalam ||17||

__________________________________________________________

Like what you read? Consider supporting this website: