Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata ||8||

The Subodhinī commentary by Śrīdhara

tamaso lakṣaṇaṃ bandhakatvaṃ cāha tama iti | tamastvajñānājjātamāvaraṇaśaktipradhānātprakṛtyaṃśādudbhutaṃ viddhītyarthaḥ | ataḥ sarveṣāṃ dehināṃ mohanaṃ bhrāntijanakam | ataeva pramādenālasyena nidrayā ca tattamo dehinaṃ nibadhnāti | tatra pramādo'navadhānam | ālasyamanudyamaḥ | nidrā cittasyāvasādāllayaḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

tuśabdaḥ sattvarajopekṣayā viśeṣadyotanārthaḥ | ajñānādāvaraṇaśaktirūpādudbhūtamajñānajaṃ tamo viddhi | ataḥ sarveṣāṃ dehināṃ mohanamavivekarūpatvena bhrāntijanakam | pramādenālasyena nidrayā ca tattamo nibadhnāti | dehinamityanuṣajyate | he bhārata | pramādo vastuvivekāsāmarthyaṃ sattvakāryaprakāśavirodhī | ālasyaṃ pravṛttyasāmarthyaṃ rajaḥkāryapravṛttivirodhi | ubhayavirodhinī tamoguṇālambanā vṛttirnidreti vivekaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

ajñānamajñānātsvīyaphalātjātaṃ pratītamanumitaṃ bhavatītyajñānajamajñānajanakamityarthaḥ | mohanaṃ bhrāntijanakam | pramādo'navadhānam | ālasyamanudyamaḥ | nidrā cittasyāvasādāllayaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

tamastviti | tuśabdaḥ pūrvadvitīyādviśeṣadyotakaḥ | vastuyāthātmyāvagamo jñānaṃ tadvirodhyāvarakatāpradhānaṃ prakṛtyaṃśo'jñānam | tasmājjātaṃ tamotaḥ sarvadehināṃ mohanaṃ viparyayajñānajanakam | tathā ca vastuyāthātmyajñānāvarakaṃ viparyayajñānajanakaṃ tamaḥ iti | tattamaḥ pramādādibhiḥ svakāryaiḥ puruṣaṃ nibadhnāti | tatra pramādo'navadhānamakārye karmaṇi pravṛttirūpaṃ sattvakāryaprakāśavirodhī | ālasyamanudyamaḥ, rajaḥkāryapravṛttivirodhi | tadubhayavirodhinī tu nidrā cittasyāvasādātmeti ||8||

__________________________________________________________

Like what you read? Consider supporting this website: