Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam ||7||

The Subodhinī commentary by Śrīdhara

rajaso lakṣaṇaṃ bandhakatvaṃ cāha raja iti | rajaḥsaṃjñakaṃ guṇaṃ rāgātmakamanurañjanarūpaṃ viddhi | ataeva tṛṣṇāsaṅgasamudbhavam | tṛṣṇāprāpter'rthe'bhilāṣaḥ | sagagaḥ prāড়्te'rthe prītirviśeṣeṇāsaktiḥ | tayostṛṣṇāsaṅgayoḥ samudbhavo yasmāttadrajo dehinaṃ dṛṣṭādṛṣṭārtheṣu karmasu saṅgenāsaktyā nitarāṃ badhnāti | tṛṣṇāsaṅgābhyāṃ hi karmasu āsaktirbhavatītyarthaḥ ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

rajyate viṣayeṣu puruṣo'neneti rāgaḥ kāmo gardhaḥ sa evātmā svarūpaṃ yasya dharmadharmitṇostādātmyāttadrāgātmakaṃ rajo viddhi | ata evāprāptābhilāṣastṛṣṇā | prāptasyopasthite'pi vināśe saṃrakṣaṇābhilāṣa āsaṅgastayostṛṣṇāsaṅgayoḥ sambhavo yasmāttadrajo nibadhnāti | he kaunteya ! karmasaṅgena karmasu dṛṣṭādṛṣṭārtheṣu ahamikdaṃ karomyetatphalaṃ bhokṣya ityabhiniveśaviśeṣeṇa dehinaṃ vastuto'kartārameva kartṛtvābhimāninaṃ rajasaḥ pravṛttihetutvāt ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

rajoguṇaṃ rāgātmakamanurañjanarūpaṃ viddhi | tṛṣṇā aprāpte'rthe abhilāṣaḥ | saṅgaḥ prāpte'rthe āsaktiḥ | tayoḥ samudbhavo yasmāttadrajaḥ dehinaṃ dṛṣṭādṛṣṭārtheṣu karmasu saṅgenāsaktyā badhnāti tṛṣṇāsaṅgābhyāṃ karmasvāsaktirbhavati ||7||

The Gītābhūṣaṇa commentary by Baladeva

raja iti rāgaḥ strīpuruṣayormitho'bhilāsastadātmakaṃ rajovṛddhihetukāryayostādātmyāt | tacca tṛṣṇādisamudbhavaṃ śabdādiviṣayābhilāṣastṛṣṇā | putramitrādisaṃyogo'bhilāṣaḥ saṅgastayoḥ sambhavo yasmāttat | tathā ca rāgatṛṣṇāsaṅgakāraṇaṃ rajaḥ iti | tadrajaḥ strīviṣayaputrādiprāpakeṣu karmasu saṅgenābhilāṣeṇa dehinaṃ puruṣaṃ nibadhnāti | stryādispṛhayā karmāṇi karoti | tāni tatphalānubhavopāyabhūtān stryādīn prāpayanti | punarapyevamiti rajaso na vimuktiḥ ||7||

__________________________________________________________

Like what you read? Consider supporting this website: