Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti jñānasaṅgena cānagha ||6||

The Subodhinī commentary by Śrīdhara

tatra sattvasya bandhakatvaprakāraṃ cāha tatreti | tatra teṣāṃ guṇānāṃ madhye sattvaṃ nirmalatvātsvacchatvātsphaṭikamaṇiriva prakāśakaṃ bhāsvaramanāmayaṃ ca nirupadravam | śāntamityarthaḥ | ataḥ śāntatvātsvakāryeṇa sukhena yaḥ saṅgastena badhnāti | prakāśakatvācca svakāryeṇa jñānena yaḥ saṅgastena ca badhnāti | he anagha niṣpāpa, ahaṃ sukhī jñānī ceti manodharmāṃstadabhimānini kṣetrajñe saṃyojayatītyarthaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra ko guṇaḥ kena saṅgena badhnāti ? ityucyate tatreti | tatra teṣu guṇeṣu madhye sattvaṃ prakāśakaṃ caitanyasya tamoguṇakṛtāvaraṇatirodhāyakaṃ
nirmalatvātsvacchatvāccidbimbagrahaṇayogyatvāditi yāvat | na kevalaṃ caitanyābhivyañjakaṃ kintu anāmayam | āmayo duḥkhaṃ tadvirodhi sukhasyāpi vyañjakamityarthaḥ | tadbadhnāti sukhasaṅgena ca dehinaṃ ! he anagha avyasana ! sarvatra sambodhanānāmabhiprāyaḥ prāguktaḥ smartavyaḥ | atra sukhajñānaśabdābhyāmantaḥkaraṇapariṇāmau tadvyañjakāvucyete | icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ [Gītā 13.7] iti sukhacetanayorapīcchādivatkṣetradharmatvena pāṭhāt | tatrāntaḥkaraṇadharmasya sukhasya jñānasya cātmanyadhyāsaḥ saṅgo'haṃ jāna iti ca | na hi
viṣayadharmo viṣayiṇo bhavati | tasmādavidyāmātrametaditi śataśa uktaṃ prāk ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra sattvasya lakṣaṇaṃ bandhakatvaprakāraṃ cāha tatreti | anāmayaṃ nirupadravaṃ śāntamityarthaḥ | | śāntatvātsvakāryeṇa sukhena yaḥ saṅgaḥ prakāśakatvātsvakāryeṇa jñānena ca yaḥ saṅgaḥ ahaṃ sukhī jñānī cetyupādhidharmayoravidyayaiva jīvasyābhimānastena taṃ badhnāti | he anagheti tvaṃ tu ahaṃ sukhī ahaṃ jñānītyabhimānalakṣaṇamaghaṃ svīkuriti bhāvaḥ ||6||

The Gītābhūṣaṇa commentary by Baladeva

atha sattvādīnāṃ trayāṇāṃ lakṣaṇāni bandhakatvaprakārāṃścāha tatreti tribhiḥ | tatra teṣu triṣu madhye prakāśakaṃ jñānavyañjakamanāmayamarogaṃ duḥkhavirodhisukhavyañjakamiti yāvat | kutaḥ | nirmalatvātsvacchatvāt | tathā ca prakāśasukhakāraṇaṃ sattvamiti | tacca sattvaṃ svakārye jñāne sukhe ca yaḥ saṃyogo jñānyahaṃ sukhyahamityabhimānastena puruṣaṃ nibadhnāti | jñānaṃ cedaṃ laukikavastu yāthātmyaviṣayaṃ sukhaṃ ca dehendriyaprasadarūpaṃ bodhyam | tatra tatra saṅge sati tadupāyeṣu karmasu pravṛttis
tatphalānubhavopāyeṣu deheṣūtpattiḥ | punaśca tatra tatra saṅga iti na sattvādvimuktiḥ ||6||

__________________________________________________________

Like what you read? Consider supporting this website: