Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||4||

The Subodhinī commentary by Śrīdhara

na kevalaṃ sṛṣṭyupakrama eva madadhiṣṭhānenābhyāṃ prakṛtipuruṣābhyāmayaṃ bhūtotpattiprakāraḥ | api tu sarvadaivetyāha sarveti | sarvāsu yoniṣu manuṣyādyāsu mūrtayaḥ sthāvarajaṅgamātmikā utpadyante tāsāṃ mūrtīnāṃ mahadbrahma prakṛtiryonirmātṛsthānīyā | ahaṃ ca bījapradaḥ pitā garbhādhānakartā pitā ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu kathaṃ sarvabhūtānāṃ tataḥ sambhavo devādidehaviśeṣāṇāṃ kāraṇāntarasambhavādityāśaṅkyāha sarvayoniṣviti | devapitṛmanuṣyapaśumṛgādisarvayoniṣu mūrtayo jarāyujāṇḍodbhijjādibhedena vilakṣaṇā vividhasaṃsthānāstanavaḥ saṃbhavanti he kaunteya! tāsāṃ mūrtīnāṃ tattatkāraṇabhāvāpannaṃ mahadbrahmaiva yonirmātṛsthānīyā | ahaṃ parameśvaro bījaprado garbhādhānasya kartā pitā | tena mahato brahmaṇa evāvasthāviśeṣāḥ kāraṇāntarāṇīti yuktamuktaṃ sambhavaḥ sarvabhūtānāṃ tato bhavati [Gītā 14.3] iti ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

na kevalaṃ sṛṣṭyutpattisamaya eva sarvabhūtānāṃ prakṛtirmātā ahaṃ pitā api tu sarvadaivetyāha sarvāsu yoniṣu devādyāsu stambaparyantāsu mūrtayo jaṅgamasthāvarātmikā utpadyante tāsāṃ mūrtīnāṃ mahadbrahma prakṛtiḥ | yonirutpattisthānaṃ mātā | ahaṃ bījapradaḥ garbhādhānakartā pitā ||4||

The Gītābhūṣaṇa commentary by Baladeva

sarveti | he kaunteya sarvayoniṣu devādisthāvarāntāsu yoniṣu mūrtayastanavaḥ sambhavanti tāsāṃ mahadbrahma pradhānaṃ yonirutpattiheturmātetyarthaḥ | jīvapradastatkarmānuguṇyena paramāṇucaitanyarāśisaṃyojakaḥ pareśo'haṃ pitā bhavāmi ||4||

__________________________________________________________

Like what you read? Consider supporting this website: