Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.31

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrastho'pi kaunteya na karoti na lipyate ||31||

The Subodhinī commentary by Śrīdhara

tathāpi parameśvarasya saṃsārāvasthāyāṃ dehasambandhanimittaiḥ karmabhistatphalaiśca sukhaduḥkhādibhirvaiṣamyaṃ duṣpariharamiti kutaḥ samadarśanam | tatrāha anāditvāditi | yadutpattimattadeva hi vyeti vināśameti | yacca guṇavadvastu tasya hi guṇanāśe vyayo bhavati | ayaṃ tu paramātmā anādi nirguṇaśca | ato'vyayo'vikārītyarthaḥ | tasmātśarīre sthito'pi na kiñcitkaroti | na ca karmaphalairlipyate ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

ātmanaḥ svato'kartṛtve'pi śarīrasambandhopādhikaṃ kartṛtvaṃ syādityāśaṅkāmapanudan yaḥ paśyati tathātmānamakartāraṃ sa paśyatītyetadvivṛṇoti anādirvāditi | ayamaparokṣaḥ paramātmā parameśvarābhinnaḥ pratyagātmāvyayo na vyetītyavyayaḥ sarvavikāraśūnya ityarthaḥ | tatra vyayo dvedhā dharmisvarūpasyaivotpattimattayā dharmisvarūpasyānutpādyatve'pi dharmāṇāmevotpattyādimattayā | tatrādyamapākaroti anāditvāditi | ādiḥ prāgasattvāvasthā | ca nāsti sarvadā sata ātmanaḥ | atastasya kāraṇābhāvājjanmābhāvaḥ | na hyanāderjanma sambhavati | tadabhāve ca taduttarabhāvino bhāvavikārā na sambhavantyeva | ato na svarūpeṇa vyetītyarthaḥ
|

dvitīyaṃ nirākaroti nirguṇatvāditi | nirdharmakatvādityarthaḥ | na hi dharmiṇamavikṛtya kaściddharma upaityapaiti dharmadharmiṇostādātmyādayaṃ tu nirdharmako'to na dharmadvārāpi vyetītyarthaḥ | avināśī are'yamātmānucchittidharmā [BAU 4.5.14] iti śruteḥ | yasmādeṣa jāyate'sti vardhate vipariṇamate'pakṣīyate vinaśyatītyevaṃ ṣaḍbhāvavikāraśūnya ādhyāsikena sambandhena śarīrastho'pi tasmin kurvatyayamātmā na karoti | yathādhyāsikena sambandhena jalasthaḥ savitā tasmiṃścalatyapi na calatyeva tadvat | yato na lipyate na tvayamakartṛtvādityarthaḥ | icchā dveṣaḥ sukhaṃ duḥkhamityādīnāṃ kṣetradharmatvakathanāt
| prakṛtyaiva ca karmāṇi kriyamāṇānīti māyākāryatvavyapadeśācca | ataeva paramārthadarśināṃ sarvakarmādhikāranivṛttiriti prāgvyākhyātam | etenātmano nirdharmakatvakathanātsvagatabhedo'pi nirastaḥ | prakṛtyaiva ca karmāṇi [Gītā 13.29] ityatra sajātīyabhedo nivāritaḥ | yadā bhūtapṛthagbhāvam [Gītā 13.30] ityatra vijātīyabhedaḥ | anāditvānnirguṇatvād[Gītā 13.31] ityatra svagato bheda ityadvitīyaṃ brahmaivātmeti siddham ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ityuktam | tatra dehagatatvena tulyatve'pi jīvātmaiva guṇaliptaḥ saṃsarati na tu paramātmeti | kuta ityata āha anāditvāditi | na vidyate ādiḥ kāraṇaṃ yataḥ sa anādiḥ | yathā pañcamyantapadārthenānuttamaśabdena paramottama ucyate tathaiva anādiśabdena paramakāraṇamucyate | tataścānāditvātparamakāraṇatvātnirguṇatvānnirgatā guṇaḥ sṛṣṭyādayo yatastasya bhāvastattvaṃ tasmācca jīvātmano vilakṣaṇo'yaṃ paramātmā | avyayaḥ sarvadaiva sarvathaiva svīyajñānānandādivyayarahitaḥ | śarīrastho'pi taddharmāgrahaṇātna karoti jīvavatna kartā, na bhoktā bhavati, na ca lipyate śarīraguṇaliptaśca na bhavati ||31||

The Gītābhūṣaṇa commentary by Baladeva

nanu pareśamātmānaṃ ca viviktaṃ paśyati kṛtārtho bhavatītyuktirayuktā etebhya eva bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretyasaṃjñāsti iti jīvasya dehena sahotpattivināśaśravaṇāditi cettatrāha anāditvāditi | ayamātmā jīvaḥ śarīrastho'pyanāditvātparamavyayo'vyayatvapradhānadharmatvādvināśaśūnyo nirguṇatvādviśuddhajñānānandatvānna yuddhayajñādikarma karoti | ataḥ śarīrendriyasvabhāvenotpattivināśalakṣaṇena na lipyate | śrutyarthastvaupacārikatayā neyaḥ ||31||

__________________________________________________________

Like what you read? Consider supporting this website: