Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.31

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrastho'pi kaunteya na karoti na lipyate ||31||

The Subodhinī commentary by Śrīdhara

tathāpi parameśvarasya saṃsārāvasthāyāṃ dehasambandhanimittaiḥ karmabhistatphalaiśca sukhaduḥkhādibhirvaiṣamyaṃ duṣpariharamiti kutaḥ samadarśanam | tatrāha anāditvāditi | yadutpattimattadeva hi vyeti vināśameti | yacca guṇavadvastu tasya hi guṇanāśe vyayo bhavati | ayaṃ tu paramātmā anādi nirguṇaśca | ato'vyayo'vikārītyarthaḥ | tasmātśarīre sthito'pi na kiñcitkaroti | na ca karmaphalairlipyate ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

ātmanaḥ svato'kartṛtve'pi śarīrasambandhopādhikaṃ kartṛtvaṃ syādityāśaṅkāmapanudan yaḥ paśyati tathātmānamakartāraṃ sa paśyatītyetadvivṛṇoti anādirvāditi | ayamaparokṣaḥ paramātmā parameśvarābhinnaḥ pratyagātmāvyayo na vyetītyavyayaḥ sarvavikāraśūnya ityarthaḥ | tatra vyayo dvedhā dharmisvarūpasyaivotpattimattayā dharmisvarūpasyānutpādyatve'pi dharmāṇāmevotpattyādimattayā | tatrādyamapākaroti anāditvāditi | ādiḥ prāgasattvāvasthā | ca nāsti sarvadā sata ātmanaḥ | atastasya kāraṇābhāvājjanmābhāvaḥ | na hyanāderjanma sambhavati | tadabhāve ca taduttarabhāvino bhāvavikārā na sambhavantyeva | ato na svarūpeṇa vyetītyarthaḥ
|

dvitīyaṃ nirākaroti nirguṇatvāditi | nirdharmakatvādityarthaḥ | na hi dharmiṇamavikṛtya kaściddharma upaityapaiti dharmadharmiṇostādātmyādayaṃ tu nirdharmako'to na dharmadvārāpi vyetītyarthaḥ | avināśī are'yamātmānucchittidharmā [BAU 4.5.14] iti śruteḥ | yasmādeṣa jāyate'sti vardhate vipariṇamate'pakṣīyate vinaśyatītyevaṃ ṣaḍbhāvavikāraśūnya ādhyāsikena sambandhena śarīrastho'pi tasmin kurvatyayamātmā na karoti | yathādhyāsikena sambandhena jalasthaḥ savitā tasmiṃścalatyapi na calatyeva tadvat | yato na lipyate na tvayamakartṛtvādityarthaḥ | icchā dveṣaḥ sukhaṃ duḥkhamityādīnāṃ kṣetradharmatvakathanāt
| prakṛtyaiva ca karmāṇi kriyamāṇānīti māyākāryatvavyapadeśācca | ataeva paramārthadarśināṃ sarvakarmādhikāranivṛttiriti prāgvyākhyātam | etenātmano nirdharmakatvakathanātsvagatabhedo'pi nirastaḥ | prakṛtyaiva ca karmāṇi [Gītā 13.29] ityatra sajātīyabhedo nivāritaḥ | yadā bhūtapṛthagbhāvam [Gītā 13.30] ityatra vijātīyabhedaḥ | anāditvānnirguṇatvād[Gītā 13.31] ityatra svagato bheda ityadvitīyaṃ brahmaivātmeti siddham ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ityuktam | tatra dehagatatvena tulyatve'pi jīvātmaiva guṇaliptaḥ saṃsarati na tu paramātmeti | kuta ityata āha anāditvāditi | na vidyate ādiḥ kāraṇaṃ yataḥ sa anādiḥ | yathā pañcamyantapadārthenānuttamaśabdena paramottama ucyate tathaiva anādiśabdena paramakāraṇamucyate | tataścānāditvātparamakāraṇatvātnirguṇatvānnirgatā guṇaḥ sṛṣṭyādayo yatastasya bhāvastattvaṃ tasmācca jīvātmano vilakṣaṇo'yaṃ paramātmā | avyayaḥ sarvadaiva sarvathaiva svīyajñānānandādivyayarahitaḥ | śarīrastho'pi taddharmāgrahaṇātna karoti jīvavatna kartā, na bhoktā bhavati, na ca lipyate śarīraguṇaliptaśca na bhavati ||31||

The Gītābhūṣaṇa commentary by Baladeva

nanu pareśamātmānaṃ ca viviktaṃ paśyati kṛtārtho bhavatītyuktirayuktā etebhya eva bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretyasaṃjñāsti iti jīvasya dehena sahotpattivināśaśravaṇāditi cettatrāha anāditvāditi | ayamātmā jīvaḥ śarīrastho'pyanāditvātparamavyayo'vyayatvapradhānadharmatvādvināśaśūnyo nirguṇatvādviśuddhajñānānandatvānna yuddhayajñādikarma karoti | ataḥ śarīrendriyasvabhāvenotpattivināśalakṣaṇena na lipyate | śrutyarthastvaupacārikatayā neyaḥ ||31||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: