Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.30

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā ||30||

The Subodhinī commentary by Śrīdhara

idānīṃ tu bhūtānāmapi prakṛtistāvanmātratvenābhedādbhūtabhedakṛtamapyātmano bhedamapaśyan brahmatvamupaitītyāha yadeti | yadā bhūtānāṃ sthāvarajaṅgamānāṃ pṛthagbhāvaṃ bhedaṃ pṛthaktvamekasthamekasyāmeveśraśaktirūpāyāṃ prakṛtau pralaye sthitamanupaśyati ālocayati | ataeva tasyā eva prakṛteḥ sakāśādbhūtānāṃ vistāraṃ sṛṣṭisamaye'nupaśyati | tadā prakṛtitāvanmātratvena bhūtānāmapyabhedaṃ paśyan paripūrṇaṃ brahma sampadyate | brahmaiva bhavatītyarthaḥ ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevamāpātataḥ kṣetrabhedadarśanamanabhyanujñāya kṣetrabhedadarśanamapākṛtamidānīṃ tu kṣetrabhedadarśanamapi māyikatvenāpākaroti yadeti | yadā yasmin kāle bhūtānāṃ sthāvarajaṅgamānāṃ sarveṣāmapi jaḍavargāṇāṃ pṛthagbhāvaṃ pṛthaktvaṃ parasparabhinnatvamekasthamekasminnevātmani sadrūpe sthitaṃ kalpitaṃ kalpitasyādhiṣṭhānādanatirekātsadrūpātmasvarūpādanatiriktamanupaśyati śāstrācāryopadeśamanu svayamālocayati ātmaivedaṃ sarvam [ChāU 7.25.2] iti | evamapi māyāvvaśāttata ekasmādātmana eva vistāraṃ bhūtānāṃ pṛthagbhāvaṃ ca svapnamāyāvadanupaśyati brahma saṃpadyate
tadā sajātīyavijātīyabhedadarśanābhāvādbrahmaiva sarvānarthaśūnyaṃ bhavati tasmin kāle |

yasmin sarvāṇi bhūtāni ātmaivābhūdvijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ || [ĪśaU 7] iti śruteḥ |

prakṛtyaiva cetyatrātmabhedo nirākṛtaḥ | yadā bhūtapṛthagbhāvamityatra tvanātmabhedo'pīti viśeṣaḥ ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

yadā bhūtānāṃ sthāvarajaṅgamānāṃ pṛthagbhāvaṃ tattadākāragataṃ pārthakyamekasthamekasyāṃ prakṛtāveva sthitaṃ pralayakāle anupaśyatyālocayati | tataḥ prakṛteḥ sakāśādeva bhūtānāṃ vistāraṃ sṛṣṭisamaye'nupaśyati tadā brahma sampadyate brahmaiva bhavatītyarthaḥ ||30||

The Gītābhūṣaṇa commentary by Baladeva

yadeti | ayaṃ jīvo yadā bhūtānāṃ devamānavādīnāṃ pṛthagbhāvaṃ tattadākāragataṃ devatvamānavatvadīrghatvahrasvatvādirūpapārthakyamekasthaṃ prakṛtigatameva pralaye'nupaśyati tataḥ prakṛtita eva sarge teṣāṃ devatvādīnāṃ vistāraṃ ca paśyati, na tvātmasthaṃ tatpṛthagbhāvaṃ na cāṭmanastadvistāraṃ ca paśyati | svaprakṛtiviviktātmadarśī | tadā tadbrahma sampadyate tadviviktamabhivyaktāpahatapāpmatvādibṛhadguṇāṣṭakaṃ svamanubhavatītyarthaḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: