Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.19

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi |
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān ||19||

The Subodhinī commentary by Śrīdhara

tadevaṃ tatkṣetraṃ yacca yādṛkcetyetāvatprapañcitam | idānīṃ tu yadvikāri yataśca yatsa ca yo yatprabhāvaścetyetatpūrvaṃ pratijñātameva prakṛtipuruṣayoḥ saṃsārahetukatvakathanena prapañcayati prakṛtimiti pañcabhiḥ | tatra prakṛtipuruṣayorādimatve tayorapi prakṛtyantareṇa bhāvyamityanavasthāpattiḥ syāt | atastāvubhāvanādī viddhi | anāderīśvarasya śaktitvātprakṛteranāditvam | puruṣe'pi tadaṃśatvādanādireva | atra ca parameśvarasya tacchaktīnāmanāditvaṃ nityatvaṃ ca śrīmacchaṅkarabhagavadbhāṣyakṛdbhiratiprabandhenopapāditamiti granthabāhulyānnāsmābhiḥ pratanyate | vikārāṃśca dehendriyādīn
guṇāṃśca guṇapariṇāmān sukhaduḥkhamohādīn prakṛteḥ sambhūtān viddhi ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadanena granthena tatkṣetraṃ yacca yādṛkca ityetadvyākhyātam | idānīṃ yadvikāri yataśca yatsa ca yo yatprabhāvaśca ityetāvadvyākhyātavyam | tatra prakṛtipuruṣayoḥ saṃsārahetutvakathanena yadvikāri yataśca yaditi prakṛtimityādi dvābhyāṃ prapañcyate | sa ca yo yatprabhāvaśca iti tu puruṣa ityādi dvyābhyāmiti vivekaḥ | tatra saptama īśvarasya dve prakṛtī parāpare kṣetrakṣetrajñalakṣaṇe upanyasya etadyonīni bhūtāni [Gītā 7.7] ityuktam | tatrāparā prakṛtiḥ kṣetralakṣaṇā parā tu jīvalakṣaṇeti tayoranāditvamuktvā tadubhayayonitvaṃ bhūtānāmucyate prakṛtimiti |

prakṛtirmāyākhyā triguṇātmikā pārameśvarī śaktiḥ kṣetralakṣaṇā prāgaparā prakṛtirityuktā | tu parā prakṛtirjīvākhyā prāguktā sa iha puruṣa ityukta iti na pūrvāparavirodhaḥ | prakṛtiṃ puruṣaṃ cobhāvapi anādī eva viddhi | na vidyate ādiḥ kāraṇaṃ yayostau | tathā prakṛteranāditvaṃ sarvajagatkāraṇatvāt | tasyā api kāraṇasāpekṣatve'navasthāprasaṅgāt | puruṣasyānāditvaṃ taddharmādharmaprayuktatvātkṛtsnasya jagataḥ jātasya harṣaśokabhayasampratipatteḥ | anyathā kṛtahānyakṛtābhyāgamaprasaṅgāt | yataḥ prakṛtiranādiratastasyā bhūtayonitvamuktaṃ prāgupapadyata ityāha vikārāṃśca ṣoḍaśa
pañca mahābhūtānyekādaśendriyāṇi ca guṇāṃś ca sattvarajastamorūpān sukhaduḥkhamohān prakṛtisaṃbhavāneva prakṛtikāraṇakāneva viddhi jānīhi ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

paramātmānamuktvā kṣetrajñaśabdavācyaṃ jīvātmānaṃ vaktuṃ kutastasya māyāsaṃsleṣaḥ, kadā tadārambho'bhūdityapekṣāyāmāha prakṛtiṃ māyāṃ puruṣaṃ jīvaṃ cobhāvapyanādī na vidyate ādi kāraṇaṃ yayostathābhūtau viddhi anāderīśvarasya mama śaktitvāt |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || [Gītā 7.4-5]

iti maduktermāyājīvayorapi macchaktitvena anāditvāttayoḥ saṃśleṣo'pi anādiriti bhāvaḥ | tatra mithaḥ saṃśliṣṭayorapi tayorvastutaḥ pārthakyamasti eva ityāha vikārāṃśca dehendriyādīn guṇāṃśca guṇapariṇāmān sukhaduḥkhaśokamohādīn prakṛtisambhūtān prakṛtyudbhūtān viddhīti kṣetrākārapariṇatāyāḥ prakṛteḥ sakāśādbhinnameva jīvaṃ viddhīti bhāvaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ mitho viviktasvabhāvayoranādyoḥ prakṛtijīvayoḥ saṃsargasyānādikālikatvaṃ saṃsṛṣṭayostayoḥ kāryabhedastatsaṃsargasyānādikālikasya hetuśca nirūpyate prakṛtimityādibhiḥ | apiravadhṛtau | mithaḥ sampṛktau prakṛtipuruṣāvubhāvanādyeva viddhi madīyaśaktitvānnityāveva jānīhi | tayormacchaktitvaṃ tu puraivoktaṃ bhūmirāpaḥ ityādinā | anādisaṃsṛṣṭayorapi tayoḥ svarūpabhedo'stītyāśayenāhvikārān dehendriyādīn | guṇāṃśsukhaduḥkhāni prakṛtisambhavān prākṛtānna tu jaivān viddhīti kṣetrātmanā pariṇatāyāḥ prakṛteranyo jīva iti darśitam
||19||

__________________________________________________________

Like what you read? Consider supporting this website: