Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.17

jyotiṣāmapi tajjyotistamasaḥ paramucyate |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||17||

The Subodhinī commentary by Śrīdhara

kiṃ ca jyotiṣāmapīti | jyotiṣāṃ sūryādīnāmapi jyotiḥ prakāśakaṃ tat | yena sūryastapati tejasendhaḥ |

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tadeva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || [KaṭhU 2.5.15] ityādiśruteḥ |

ataeva tamaso'jñānātparaṃ tenāsaṃsṛṣṭamucyate | ādityavarṇaṃ tamsasaḥ parastātityādiśruteḥ | jñānaṃ ca tadeva buddhivṛttau abhivyaktam | tadeva rūpādyākāreṇa jñeyaṃ ca jñānagamyaṃ ca | amānitvādilakṣaṇena pūrvoktajñānasādhanena prāpyamityarthaḥ | jñānagamyaṃ viśinaṣṭi sarvasya prāṇimātrasya hṛdi viṣṭhitaṃ viśeṣeṇāpracyutasvarūpeṇa niyantṛtayā sthitam | dhiṣṭhitamiti pāṭhe adhiṣṭāya sthitimityarthaḥ |

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu sarvatra vidyamānamapi tannopalabhyate cettarhi jaḍameva syāt, na syātsvayaṃjyotiṣo'pi tasya rūpādihīnatvenendriyādyagrāhyatvopapatterityāha jyotiṣāmiti | tajjñeyaṃ brahma jyotiṣāmavabhāsakānāmādityādīnāṃ buddhyādīnāṃ ca bāhyānāmāntarāṇāmapi jyotiravabhāsakaṃ caityanyajyotiṣo jaḍajyotiravabhāsakatvopapatteḥ | yena sūryastapati tejasendhaḥ | tasya bhāsā sarvamidaṃ vibhāti [KaṭhU 2.5.15] ityādiśruteśca | vakṣyati ca yadādityagataṃ tejaḥ [Gītā 15.8] ityādi |

svayaṃ jaḍatvābhāve'pi jaḍasaṃsṛṣṭaṃ syāditi netyāha tamaso jaḍavargātparamavidyātatkāryābhyāmapāramārthikābhyāmasaṃspṛṣṭaṃ pāramārthikaṃ tadbrahma sadasatoḥ sambandhāyogāt | ucyate akṣarātparataḥ paraḥ ityādiśrutibhirbrahmavādibhiśca | taduktam

niḥsaṅgasya sasaṅgena kūṭasthasya vikāriṇā |
ātmano'nātmanā yogo vāstavo nopapadyate ||

ādityavarṇaṃ tamasaḥ parastātiti śruteśca | ādityavarṇamiti svabhāne prakāśāntarānapekṣaṃ sarvasya prakāśakamityarthaḥ | yasmāttatsvayaṃ jyotirjaḍāsaṃspṛṣṭamata eva tajjñānaṃ pramāṇajanyacetovṛttyabhivyaktasaṃvidrūpam | ata eva tadeva jñeyaṃ jātumarhamajñātatvājjaḍasyājñātatvābhāvena jñātumanarhatvāt | kathaṃ tarhi sarvairna jñāyate tatrāha jñānagamyaṃ pūrvoktenāmānitvādinā tattvajñānārthadarśanāntena sādhanakalāpena jñānahetutayā jñānaśabditena gamyaṃ prāpyaṃ na tu tadvinetyarthaḥ |

nanu sādhanena gamyaṃ cettatkiṃ deśāntaravyavahitam ? netyāha hṛdi sarvasya viṣṭhitaṃ sarvasya prāṇijātasya hṛdi buddhau viṣṭhitaṃ sarvatra sāmānyena sthitamapi viśeṣarūpeṇa tatra sthitamabhivyaktaṃ jīvarūpeṇāntaryāmirūpeṇa ca | sauraṃ teja ivādarśasūryakāntādau | avyavahitameva vastuto bhrāntyā vyavahitamiva sarvabhramakāraṇājñānanivṛttyā prāpyata ivetyarthaḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

jyotiṣāṃ candrādityānāmapi tajjyotiḥ prakāśakam | yena sūryastapati tejasendhaḥ |

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tadeva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || [KaṭhU 2.5.15] ityādiśruteḥ |

ata eva tamaso'jñānātparaṃ tenāsaṃsṛṣṭamucyate | ādityavarṇaṃ tamsasaḥ parastātityādiśruteḥ | jñānaṃ tadeva buddhivṛttau abhivyaktaṃ satjñānamucyate | tadeva rūpādyākāreṇa pariṇataṃ jñeyaṃ ca | tadeva jñānagamyaṃ pūrvoktenāmānitvādijñānasādhanena prāpyamityarthaḥ | tadeva paramātmasvarūpaṃ satsarvasya prāṇimātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhbiṣṭhāya sthitamityarthaḥ ||17||

The Gītābhūṣaṇa commentary by Baladeva

jyotiṣāṃ sūrydīnāmapi tadbrahma jyotiḥ prakāśakam |

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tadeva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || [KaṭhU 2.5.15]

ityādiśrutestadbrahma | tadbrahma tamasaḥ prakṛteḥ paraṃ tenāspṛṣṭamucyate ādityavarṇaṃ tamasaḥ parastāt[ŚvetU 3.8] ityśrutyā | jñānaṃ cidekarasamucyate vijñānamānandaghanaṃ brahma [GTU 2.79?] iti śrutyā | jñānaṃ mumukṣoḥ śaraṇatvena jñātumarhamucyate taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye [GTU 1.25] iti śrutyā | jñānagamyamucyate tameva viditvātimṛtyumeti [ŚvetU 3.8] iti śrutyā | sarvasya prāṇimātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhiṣṭhāya sthitamityucyate antaḥpraviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti śrutyā | na ca sarvataḥ
pāṇītyādi pañcakaṃ jīvaparatayaiva neyaṃ tatprakaraṇatvādivācyaṃ jīvavadīśvarasyāpi kṣetrajñatvena prakṛtatvāt | sarvataḥ pāṇītyādisārdhakasya brahmaivopakramya śvetāśvataraiḥ paṭhitvātprakaraṇaśāvalyasyopaniṣatsu vīkṣaṇācca ||17||

__________________________________________________________

Like what you read? Consider supporting this website: