Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat |
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||3||

The Subodhinī commentary by Śrīdhara

tatra yadyapi caturviṃśatyā bhedairbhinnā prakṛtiḥ kṣetramityābhipretaṃ tathāpi deharūpeṇa pariṇatāyāmeva tasyāmahaṃbhāvena avivekaḥ sphuṭa iti | tadvivekārthamidaṃ śarīraṃ kṣetramityādyuktam | tadetatprapañcayiṣyan pratijānīte taditi | yaduktaṃ mayā kṣetraṃ tatkṣetraṃ yatsvarūpato jaḍaṃ dṛśyādisvabhāvām | yādṛgyādṛśaṃ ca icchādidharmakam | yadvikāri yairindriyādivikārairyuktam | yataśca prakṛtipuruṣasaṃyogādbhavati | yaditi yaiḥ prakāraiḥ sthāvarajaṅgamādibhedaiḥ, bhinnamityarthaḥ | sa ca kṣetrajño yatsvarūpo
yatprabhāvaśca acintyaiśvaryayogena yaiḥ prabhāvaiḥ sampannaḥ taṃ sarvaṃ saṅkṣepeto mattaḥ śṛṇu ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

saṃkṣepeṇoktamarthaṃ vivarītumārabhate tatkṣetramiti | tadidaṃ śarīramiti prāguktaṃ jaḍavargarūpaṃ kṣetraṃ yacca svarūpeṇa jaḍadṛśyaparicchinnādisvabhāvaṃ yādṛkcecchādidharmakaṃ yadvikāri yairindriyādivikārairyuktam | yataśca kāraṇādyatkāryamutpadyata iti śeṣaḥ | athavā yataḥ prakṛtipuruṣasaṃyogādbhavati | yaditi yaiḥ sthāvarajaṅgamādibhedairbhinnamityarthaḥ | atrāniyamena cakāraprayogātsarvasamuccayo draṣṭavyaḥ | sa ca kṣetrajñayoryaḥ svarūpataḥ svaprakāśacaitanyānandasvabhāvaḥ | yatprabhāvaś
ca ye prabhāvā upādhikṛtāḥ śaktayo yasya tatkṣetrakṣetrajñayāthātmyaṃ sarvaviśeṣaṇaviśiṣṭaṃ samāsena saṃkṣepeṇa me mama vacanācchṛṇu | śrutvāvadhārayetyarthaḥ ||13.3||

The Sārārthavarṣiṇī commentary by Viśvanātha

saṅkṣepeṇoktamarthaṃ vivaritumārabhate tatkṣetraṃ śarīraṃ yacca mahābhūtaprāṇendriyādisaṅghātarūpam | yādṛkyādṛśecchādidharmakam | yadvikāri vairipriyādivikārairyuktam | yataśca prakṛtipuruṣasaṃyogādudbhūtam | yaditi yaiḥ sthāvarajaṅgamādibhedairbhinnamityarthaḥ | sa kṣetrajño jīvātmā paramātmā ca | yattaditi napuṃsakamanapuṃsakennaikavacceti ekaśeṣaḥ | samāsena saṅkṣepeṇa ||3||

The Gītābhūṣaṇa commentary by Baladeva

saṅkṣepeṇoktamarthaṃ viśadayitumāha taditi | tatkṣetraṃ śarīraṃ yacca yaddravyaṃ yādṛkyadāśrayabhūtaṃ yadvikāri yairvikārairupetam | yataśca hetorudbhūtaṃ yatprayojanakaṃ ca | yaditi yatsvarūpam | sa ca kṣetrajño jīvalakṣaṇaḥ pareśalakṣaṇaśca yo yatsvarūpo yaprabhāvo yacchaktikaśca | napuṃsakamanapuṃsakenaikavcāsyānyatrasyāmiti sūtrāt ||3||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: