Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.16

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||16||

The Subodhinī commentary by Śrīdhara

kiṃ ca anapekṣa iti | anapekṣo yadṛcchayopasthite'pyarthe nispṛhaḥ | śucirbāhyābhyantaraśaucasampannaḥ | dakṣo'nalasaḥ | udāsīnaḥ pakṣapātarahitaḥ | gatavyatha ādhiśūnyaḥ | sarvān dṛṣṭādṛṣṭārthānārambhānudyamān parityaktuṃ śīlaṃ yasya saḥ | evaṃbhūtaḥ san yo madbhaktaḥ sa me priyaḥ ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca anapekṣa iti | nirapekṣaḥ sarveṣu bhogopakaraṇeṣu yadṛcchopanīteṣvapi niḥspṛhaḥ | śucibāhyābhyantaraśaucasampannaḥ | dakṣa upasthiteṣu jñātavyeṣu kartavyeṣu ca sadya eva jñātuṃ kartuṃ ca samarthaḥ | udāsīno na kasyacinmitrādeḥ pakṣaṃ bhajate yaḥ | gatavyathaḥ paraistāḍyamānasyāpi gatā notpannā vyathā pīḍā yasya saḥ | utpannāyāmapi vyathāyāmapakarṛṣvanapakartṛtvaṃ kṣamitvam | vyathākāraṇeṣu satsvapyanutpannavyathatvaṃ gatagatavyathatvamiti bhedaḥ
| aihikāmuṣmikaphalāni sarvāṇi karmāṇi sarvārambhāstān parityaktuṃ śīlaṃ yasya sa sarvārambhaparityāgī sannyāsī yo madbhaktaḥ sa me priyaḥ ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

anapekṣo vyavahārikakāryāpekṣārahita udāsīno vyavahārikalokeṣvanāsaktaḥ | sarvān vyavahārikān dṛṣṭādṛṣṭārthāṃstathā pāramārthikānapi kāṃścitśāstrādhyāpanādīnārambhānudyamān parihartuṃ śīlaṃ yasya saḥ ||16||

The Gītābhūṣaṇa commentary by Baladeva

anapekṣaḥ svayamāgate'pi bhogye nispṛhaḥ | śucirbāhyābhyantarapāvitryavān | dakṣaḥ svaśāstrārthavimarśasamarthaḥ | udāsīnaṃparapakṣāgrāhī | gatavyatho'pakṛto'pyādhiśūnyaḥ | sarvārambhaparityāgī svabhaktipratīpākhilodyamarahitaḥ ||16||

__________________________________________________________

Like what you read? Consider supporting this website: