Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.10

abhyāse'pyasamartho'si matkarmaparamo bhava |
madarthamapi karmāṇi kurvan siddhimavāpsyasi ||10||

The Subodhinī commentary by Śrīdhara

yadi punarnaivaṃ tatrāha abhyāsa iti | yadi punarabhyāse'pyaśakto'si tarhi matprītyarthāni yāni karmāṇi ekādaśyupavāsavratacaryāpūjānāmasaṅkīrtanādīni tadanuṣṭhānameva paramaṃ yasya tādṛśo bhava | evaṃbhūtāni karmāṇyapi madarthaṃ kurvanmokṣaṃ prāpsyasi ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

matprīṇanārthaṃ karma matkarma śravaṇakīrtanādibhāgavatadharmastatparamastadekaniṣṭho bhava | abhyāsāsamarthye madarthaṃ bhāgavatadharmasaṃjñakāni karmāṇyapi kurvan siddhiṃ brahmabhāvalakṣaṇāṃ sattvaśuddhijñānotpattidvāreṇāvāpsyasi ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

abhyāse'pīti yathā pittadūṣitā rasanā matsyaṇḍikāṃ necchati | tathaivāvidyādūṣitaṃ manastadrūpādikaṃ madhuramapi na gṛhṇātītyatastena durgraheṇa mahāprabalena manasā saha yoddhuṃ mayā naiva śakyata iti manyase cediti bhāvaḥ | matkarmāṇi paramāṇi yasya saḥ | karmāṇi madīyaśravaṇakīrtanavandanārcanamanmandiramārjanābhyukṣaṇapuṣpāharaṇādiparicaraṇādi kurvan vināpi matsmaraṇaṃ siddhiṃ premavatpārṣadatvalakṣaṇāṃ prāpsyatīti ||10||
baladevaḥ nanu vāyoriva manaso'ticāpalyāttasya pratyāhāre mama na śaktiriti cettatrāha abhyāse'pīti | uktalakṣaṇe'bhyāse'pi cettvamasamarthastarhi matkarmāṇi paramāṇi pumarthabhūtāni yasya tādṛśo bhava | tāni ca manniketanirmāṇamatpuṣpabāṭīsecanādīni pūrvamuktāni | evaṃ sukarāṇi madarthāni karmāṇi kurvāṇastvaṃ tatra tarātimanojñamanmūrtyuddeśamahimnā tādṛśe mayi niratamanāḥ saṃsiddhiṃ matsāmīpyalakṣaṇāmavāpsyasītyatisugamo'yamupāyaḥ ||10||

__________________________________________________________

Like what you read? Consider supporting this website: