Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram |
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya ||9||

The Subodhinī commentary by Śrīdhara

atrāśaktaṃ prati sugamopāyamāha atheti | sthiraṃ yathā bhavatyevaṃ mayi cittaṃ dhārayituṃ yadi śakto na bhavasi tarhi vikṣiptaṃ cittaṃ punaḥ punaḥ pratyāhṛtya madanusmaraṇalakṣaṇo yo'bhyāsayogastena māṃ prāptumiccha | prayatnaṃ kuru ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ saguṇabrahmadhyānāśaktānāmaśaktitāratāmyena prathamaṃ pratimādau bāhye bhagavaddhyānābhyāsastadaśaktau bhāgavatadharmānuṣṭhānaṃ tadaśaktau sarvakarmaphalatyāga iti trīṇi sādhanāni tribhiḥ ślokairvidhatte atheti | atha pakṣāntare sthiraṃ yathā syāttathā cittaṃ samādhātuṃ sthāpayituṃ mayi na śaknoṣi cettata ekasmin pratimādāvālambane sarvataḥ samāhṛtya cetasaḥ punaḥ punaḥ sthāpanamabhyāsastatpūrvako yogaḥ samādhistenābhyāsayogena māmāptumiccha yatasva | he dhanañjaya ! bahūn śatrūn jitvā dhanamāhṛtavānasi rājasūyādyarthamekaṃ manaḥśatruṃ jitvā
tatvajñānadhanamāhariṣyasīti na tavāścaryamiti sambodhanārthaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

sākṣātsmaraṇāsamarthaṃ prati tatprāptyupāyamāha atheti | abhyāsayogenānyatrānyatra gatamapi manaḥ punaḥ pratyāhṛtya madrūpa eva sthāpanamabhyāsaḥ | sa eva yogastena | prākṛtatvāditi kutsitarūparasādiṣu calantyā manonadyāsteṣu calanaṃ nirudhya atisubhadreṣu madīyarūparasādiṣu taccalanaṃ śanaiḥ śanaiḥ sampādayetyarthaḥ | he dhanañjayeti bahūn śatrūn jitvā dhanamāhṛtavatā tvayā mano'pi jitvā dhyānadhanaṃ grahītuṃ śakyameveti bhāvaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

nanu gaṅgeva yeṣāṃ manovṛttirodhavatī teṣāṃ tvatprāptistvarayā syānmama tu tādṛśī na tadvṛttistataḥ kathaṃ seti cettatrāha atheti | sthiraṃ yathā syāttathā mayi cittaṃ samyaganāyāsenādhātumarpayituṃ na śaknoṣi cettato'bhyāsayogena māmāptumiccha yatasva | tato'nyatra gatasya manasaḥ pratyāhṛtya śanaiḥ śanairmayi sthāpanamabhyāsastena manasi matpravaṇe sati matprāptiḥ sulabhā syāditi bhāvaḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: